________________
( १२ ) || ५-अथ रेफसन्धिः ॥ विरामे अघोषे च परे पदान्तस्थरस्य विसर्गः स्यात् । स्वः, अन्तः कमलम् ॥१॥ .शे से च परे पदान्तस्थरस्य श-ब-सा वा। कस्साघुः, कः साधुः ॥२॥ . । पदान्तस्थरस्य चछे परे-शः, टठे परे षः, तथेच सः। कश्चरः ॥३॥
रे परे रलुक् स्यात्, 'अ इ उ इत्यस्य दीपश्च । पुना रात्रिः॥४॥ . . पदान्तस्थरस्य कसे परेxकः, पफेब-पो ना।कर्क रोति, कः करोति ॥५॥
क-ख-प-फे परे 'निर् दुर् बहिर् आविर् प्रादुर् चतुर्'शम्दाना रस्य षः स्यात् । निष्क्रियः॥६॥ .......