________________
( २० )
असि परे 'इत ए, उत ओ' च स्यात् । मुनमः, सा धमः ॥२२॥
पुंलिङ्ग इत उतश्च परस्य टाप्रत्ययस्य ना स्यात् • मुनिना, साबुना ॥२३॥
1
डिस्यादौ परे इत ए, उत ओ' च स्यात्, दिति तुम सुनये, मुनेः साधवे, सायोः ॥२४॥
एत तच परस्य 'ङसिङस्' प्रत्ययस्य रः स्यात् । मुनेः साधोः ॥२५॥
,
इत उतश्च परस्य ङिप्रत्ययस्य ङौ औ स्यात् । मुनौ, साधी ॥२६॥
'ऋकारान्त- उशनस्- पुरुदंशस्- अनेहस्- सखि' शब्दास् परस्य सिप्रत्ययस्य डा आ स्यात् । सखा ॥२७॥ सखिशब्दस्य इतः शेषे त्रुटि परे ऐ स्यात्, 'शौ तु म। सखायौ ॥ २८ ॥
केवलसखि - पतिशब्दे 'मा डिबेत्' च न स्यात्, या डिऔ स्यात् । सख्या, पत्या, सख्यौ पत्यौ ren