________________
( ११५ ) घडन्तस्य द्वित्वे पूर्वस्य-न्याद्यागमवर्जस्य आ-गुणो स्याताम्, वञ्च-स्रंस-ध्वंस-कस-पत्-पद-स्कन्द' इत्यस्य तु नो, आत् परो योऽनुनासिकस्तदन्तस्य जप-जभ-दह -दश-मन-चर-फल्' इत्यस्य च 'मु-म ऋमतश्च रो अन्तः स्यात् ॥२॥
अट-अट गतौ सूत्रण-सूत्र ग्रन्थने" "मूत्रण-मूत्र प्रस्रवणे सूच- ण-सूच पैशून्ये ॥३॥ भशं पुनः पुनर्वा-अटति ऋच्छति सूत्रयति मूत्रयति सूचयति अश्नोति ऊोति- अटाट्यते, अरायंते, सोसूत्र्यते. मोमूत्र्यते, सोसूच्यते, अशाश्यते, ऊोनूयते । व्यञ्जनान्तधातोः परस्य यकारस्याशिति लुक स्यात् ॥ आटाटिष्ट, अटाटांचकार, आरारिष्ट, आरारांचकार, असोसूत्रिष्ट, और्णोनूविष्ट ॥ कुटिल याति-यायायते, अयायायिष्ट ॥४॥
'लुप्लंती- लुप् छेदने' "जप व्यक्ते वचने जापे च' 'जभं-जभ मैथुने' 'दश-दंश् दशने" “दहंदह भस्मीकरणे ॥५॥