________________
( ११४ )
युमिश्रणे" यवितं-युयूषति, यियविषति । "ऊर्णगा-ऊणु आच्छादने" ऊर्णवितुम्-ऊर्जुनूषति, ऊर्णनविषति । भर्तु- बुभूषति, बिभरिषति । "ज्ञपि मारण-तोषण-निशाने" सि सनि ज्ञपेर्जीप, आप ईप्, द्विर्न ॥ज्ञपयितुम् आप्तुं- जीप्सति, जिज्ञपयिषति, ईप्सति । सनः सि सनि आः स्यात् ॥ सनितुं. सिषासति, सिषनिषति । तनित-तितंसति, तितनिषति । पतित-पित्सति, पिपतिषति । वरितुं. वुवर्षति, विवरिषति । तरितुं-तितीर्षति, तितरीषति । दरिद्रितुं-दिदरिद्रासति, दिदरिद्विषति ॥६॥
[॥ इति सन्नन्तप्रक्रिया ॥२८॥
२९-अथ यङन्तप्रक्रिया ॥ 'अट्-ऋ-सूत्र-मूत्र-सूच-अश-ऊणु' इति धातोः, व्यञ्जनादेरेकस्वराच्च धातो:- भृश आभीक्षण्ये च यङ वा स्यात, गत्यर्थाद् व्यञ्जनादेरेकस्वरात कुटिले, ग-लुप्-सद-चर-जप-जभ-दंश-दह' इत्य• तश्च गद्दे यङ् स्यात् गृणा-शुभ-रुवस्तु न ॥१॥