________________
( ११३ )
सनि तुइ स्यात्, न च द्विः ।। "डुमिंग्ट-मि प्रक्षेपणे" "मींग्श् - मी हिंसायाम्" "मांक्- मा माने” “मांङक्-मा मानशब्दयोः” मातुं दातुं धातुं वा इच्छतीतिमित्सति, मित्सते, मित्सति, दित्सति, धित्सति । "भि- रभ कार्योपक्रमे" "डुलभष् - लभ् प्राप्तौ" "पदिच् - पद् गतौ” । आरब्धुं लब्धुं शक्तुं पतितुं पत्तुं या इच्छतीति- आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते ॥५॥
'इवन्त-ऋष्- भ्रस्ज्- दम्भ - श्रि-यु- ऊर्णु-भर- त्रपि-सन्तन्-पत्-वृ-ऋदन्त दरिद्रा' इति धातोः परस्य सन आदिरिट् वा ।। इच्छतीति सर्वत्र योजनीयम् ॥ देवितुं - दुद्युषति, दिदेविषति । "ऋधूच्-ऋध् वृद्धी" ऋधः सि सनि ईर्त, स्यात् न च द्विः ॥ अधितुम्ईसंति, अदिधिषति । भ्रष्टुं बिभर्क्षति, बिर्भाजषति । "दम्भूद् वम्भू दम्मे" दम्भः सि सनि 'धिप्-धीप्', न च द्विः ॥ दम्भितुं विप्सति, धीप्सति, दिवम्भिवति । श्रयितुं शिश्रीषति, शिश्रयिषति । “युक्