________________
( १११ )
२८ - अथ सन्नन्तप्रक्रिया || यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायां सन् वा स्यात्, न तु इच्छासन्नन्तात् ।। सन्नन्तस्य यङन्तस्य चाद्य एकस्वरोंऽशो द्विः ॥ द्वित्वे पूर्वस्यातः सनि इः स्यात् ।। पठितुमिच्छतीति- पिपठिषति ||१||
नाम्यन्तात् नाम्युपान्तायञ्च धातोरनिट् सन् किद्वत् । भेत्तुमिच्छतीति- बिभित्सति स्वरान्त हन्गम्' धातोर्घुडादौ सनि दीर्घः स्यात् ॥ जेतुमिच्छतीति- जिगीषति । 'उवर्णान्त ग्रह-गुह ' धातोः सन आदिरिट न ॥ "रुक - रु शब्दे" रवितं भवितुं चेच्छतीति- रुरूपति, बुभूषति । कर्तुमिच्छतीतिचिकीर्षति । हन्तुमिच्छतीति- जिघांसति । इङ इणिकोश्वाज्ञानार्थयोः सनि गमः स्यात् ॥ सम्पूर्वस्य गम आत्मनेपदं स्यात् । समेतुमिच्छतीति- संजिगांसते
11211
उकारोपान्त्यव्यञ्जनादिधातोः परः क्त्वा सन् वा