________________
( १०३ ) वा॥असिचत्, असिचत, असिक्त॥"लिपीत्-लिप् . उपदेहे" लिम्पति, अलिपत्, अलिपत, अलिप्त ॥३॥
॥ इत्युभयपदम् ॥
॥ अथ परस्मैपदम् ।। "कृतत्- कृत् छेदने" कृतन्ति, कस्य॑ति, कतिष्यति ॥ "मंत्-मृप्राणत्यागे" अस्य शिति अद्यतन्यामाशिषि चात्मनेपदम्, अन्यत्र तु परस्मैपदम्।। म्रियते ४ । अमृत, मृषीष्ट, ममार ॥१॥
"कृत-कविक्षेपे" किरति, अकारीत, अकारिहाम्, चकार, चकरतुः, कीर्यात्, करीता करिता॥ "गत-ग निगरणे" अस्य रस्य स्वरेलो वा॥गिलति, गिरति ॥२॥
"ओव्रस्चौत्-वस्च् छेदने" वृश्चति, वव्रश्च, वव्रश्वतुः, व्रष्टा, वश्चिता ॥ "ऋछत-ऋच्छ इन्द्रियप्रलय-मूर्तिभावयोः"ऋच्छति,आनछ,आनछुः॥३॥
"विछत-विच्छ गतौ" विच्छायति, विच्छति, विच्छिता, विच्छायिता॥"प्रछंत-प्रच्छ जीप्सा