________________
( १०४ ) याम्" पृच्छति, अप्राक्षीत्, पप्रच्छतुः ॥ "सृजंत्सृज् विसर्गे" सृजति, अनाक्षीत्, सजिथ, सनष्ठ, स्रष्टा ॥"टुमस्जोंत्- मस्ज् शुद्धौ" मज्जति, धुटि मस्जेः सस्य नः ॥ अमाङ्क्षीत्, ममज्जिथ, मम
क्य, मङ्क्ता ॥ "तत्-चुत् हिंसा-प्रन्थयोः" चय॑ति, तिष्यति ॥४॥
"तृफत्-तृफ् तृप्तौ" तृम्फति ॥ "हफत्- हफ् उलशे" हम्फति ॥ "गुफत्-गुनन्यने"गुम्फति॥ "उभत्-उभ् पूरणे" उम्भति, उवोभ ॥ "शुभत्शुभ शोभार्थे" शुम्भति ॥५॥
"स्पृशंत- स्पृश् स्पर्शे" स्पृशति, अस्प्राक्षीत्, अ. स्पार्शीत्, अस्पृक्षत्, स्प्रष्टा, स्पा॥ एवं- "मृशंत्मश आमर्शने"। "इषत्-इष् इच्छायाम्" इच्छति, एषिता एटा ॥६॥
अथान्तर्गणः कुटादिः॥ "कुटत्-कुट कौटिल्ये" कुटादेः परो 'जिद-णिद' वर्जः प्रत्ययो द्वित् स्यात् ॥ कुटति, अकुटीत, चु