SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( ६६ ) हीक-ह्री लज्जायाम्" जिहेति, जिहियति, जिह्रयांचकार, जिह्राय ॥४॥ "पृक्-पृ पालन-पूरणयोः" पृ-भू-मा-हाङः शिति द्वित्वे पूर्वस्य इ: स्यात् ॥ पिपति, पिपृतः, पिप्रति ॥५॥"ऋक-ऋगतो" इति, इयतः ।। ॥इति परस्मैपदम् ॥१३॥ १४-अथात्मनेपदम् ॥ "ओहांक-हा गतौ" जिहीते ॥ "मांक- मा मान-शब्दयोः" मिमीते ॥ इत्यात्मनेपदम् ॥१४॥ १५-अथोमयपदम् ॥ "हुदांक- दा दाने" ददाति, दत्ते, देहि, अदात, स्थो वासंज्ञकाचात्मनेपदविषयः सिच किद्वत् स्यात्, तद्योगे च स्था-दोरिश्च ॥ अदित, अदिषताम्, अविथाः ॥१॥ . "धांग्क- धा धारणे पोषणे च" दधाति । चतु र्थान्तस्य धागो दादेरादेर्दस्य त-थ-स-ध्वेषुषः स्यात्॥धत्तः, धत्थः, धत्स्व, धद्ध्वम् ॥२॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy