________________
( ६६ ) हीक-ह्री लज्जायाम्" जिहेति, जिहियति, जिह्रयांचकार, जिह्राय ॥४॥
"पृक्-पृ पालन-पूरणयोः" पृ-भू-मा-हाङः शिति द्वित्वे पूर्वस्य इ: स्यात् ॥ पिपति, पिपृतः, पिप्रति ॥५॥"ऋक-ऋगतो" इति, इयतः ।।
॥इति परस्मैपदम् ॥१३॥
१४-अथात्मनेपदम् ॥ "ओहांक-हा गतौ" जिहीते ॥ "मांक- मा मान-शब्दयोः" मिमीते ॥ इत्यात्मनेपदम् ॥१४॥
१५-अथोमयपदम् ॥ "हुदांक- दा दाने" ददाति, दत्ते, देहि, अदात, स्थो वासंज्ञकाचात्मनेपदविषयः सिच किद्वत् स्यात्, तद्योगे च स्था-दोरिश्च ॥ अदित, अदिषताम्, अविथाः ॥१॥ . "धांग्क- धा धारणे पोषणे च" दधाति । चतु
र्थान्तस्य धागो दादेरादेर्दस्य त-थ-स-ध्वेषुषः स्यात्॥धत्तः, धत्थः, धत्स्व, धद्ध्वम् ॥२॥