________________
( ६७ ) "दुभंग्क-मृ पोषणे धारणे च" विति, बिभरां-चकार, बभार, बभूव ॥३॥
"णिज की-निज शौचे पोषणेच"निज-विज-विषां शिति द्वित्वे पूर्वस्य एत् स्यात् । नेनेक्ति, नेनिक्तः, द्वयुक्तोपान्त्यस्य शिति स्वरे गुणो न । नेनिजानि, एवं- "विजं.को-विज पृथग्भावे" इत्यस्यापि ॥४॥
"विष्लंकी-विष व्याप्तौ" वेवेष्टि, वेविषाणि, अविषत, अविक्षत ॥५॥ ॥ इत्युभयपदम् ॥ इति ह्वादिः ॥ १३-१५॥ ॥ इति अदादिगणः समाप्तः ॥८-१५॥
१६-अथ चानुबन्धो दिवादिः ॥ "दिवूच्- दिव् क्रीडादौ" दिवादेः कर्तरि शिति 'श्यः-य' ॥ दीव्यति, अदेवीत, दिदेव ॥१॥
"जष्च- ज जरसि" जीर्यति, अजरत अजारीत, जजार, जेरतुः, जजरतुः, जरीता, जरिता ॥२॥
“शोंच-शो तक्षणे" ओतः श्ये लुक ॥ श्यति, अशात्, अशासीत् ॥ "दों छोंच-दो छो छेदने" बति,