________________
१८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન टा-ङसोरिन-स्यौ ।। १.४.५।। बृ.व.- अकारात् परयोष्टा-ङसोः स्याद्योः स्थाने यथासंख्यम् ‘इन स्य' इत्येतावादेशौ भवतः। वृक्षण, अतिजरेण, वृक्षस्य, अतिजरस्य। अंत इत्येव? अतिजरसा, अतिजरसः, अत्र परत्वात्रित्यत्वाच्च प्रागेव जरसादेशे कते अकारान्तत्वाभावः। अन्ये तु प्रागेवेनादेशम् * सत्रिपातलक्षण * न्यायस्यानित्यत्वाश्रयणात् पश्चाज्जरसादेशं चेच्छन्तोऽतिजरसिनेत्यपि मन्यन्ते ।।५।। सूत्रार्थ :- अ १२थी ५२मा २९वां स्याह संबंधी टा (तृ.अ.प.) भने ङस् (प.क्षे..) प्रत्ययना स्थाने
અનુક્રમે રૂત્ર અને ૨ આદેશ થાય છે. सूत्रसमास :- . टाश्च ङस् च = टाङसौ (इ.द्व.), तयोः = टाङसोः। - इनश्च स्यश्च = इनस्यौ (इ.इ.)।
विव२|| :- (1) शंst :- सूत्रमा ‘टा भने ङस् भन्ने प्रत्ययोनो इन भने स्य माहेश थाय छ' भावो मर्थन ४२ता 'मन्ननो यथासंभ्य (3मशः) इन भने स्य माहेश थाय छ' भावो मर्थ शीशत यो ?
समाधान :- नयां संन्यामने वयननु साम्य डोय त्या 'यथासङ्ख्यमनुदेशः समानाम्' न्यायथी यथासंन्य અન્વય થઇ શકે છે. પ્રસ્તુતમાં આદેશી ટ અને ડર્ તથા આદેશ ફન અને ચની સંખ્યા સમાન છે. તેમજ સૂત્રસ્થ टाङसोः मने इनस्यौ ५६स्थणे द्विवयन ३५ वयननु । साम्य छ. तेथी म ५२४ न्यायथी यथासंध्य मर्थ કરીએ છીએ. (2) eid - (i) वृक्षण
(ii) अतिजरेण वृक्ष + टा ।
जरामतिक्रान्तम् = * 'टा-ङसोरिन० १.४.५' → वृक्ष + इन | * 'प्रात्यवपरि० ३.१.४७' → अतिजरा * ‘अवर्णस्ये० १.२.६' → वृक्षेन ।
* 'गोश्चान्ते० २.४.९६' → अतिजर + टा * 'रघुवर्णात्रो० २.३.६३' → वृक्षण। * 'टा-ङसोरिन० १.४.५' → अतिजर + इन
* 'अवर्णस्ये० १.२.६' → अतिजरेन * रघुवर्णानो० २.३.६३' → अतिजरेण।
(iii) वृक्षस्य
वृक्ष + ङस् * 'टा-ङसोरिन० १.४.५' → वृक्ष + स्य
(iv) अतिजरस्य
अतिजर + ङस् अतिजर + स्य अतिजरस्य।
वृक्षस्य।