SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ૪૫૨ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सोत्कण्ठमङ्गलगनैः कचकर्षणैश्च, वक्त्राब्जचुम्बननखक्षतकर्मभिश्च। श्रीमूलराजहतभूपतिभिर्विलेसुः, संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ।।१।। (न्यासानुसन्धानम्-श्रीमूलराजहतभूपतिभिः संग्रामे मूलराजमारितनृपतिभिः, संख्ये संग्रामभूमौ, शिवाः शृगालाः, खे आकाशरूपे स्वर्गमार्गे, सुरस्त्रियः देवाङ्गनाश्च, विलेसुः विलासं चक्रुः, संग्रामनिहतशूराणां दिव्यवपुषा स्वर्गश्रवणात्, कथं विलेसुरित्याह -सोत्कण्ठं सकौतुकम्, अङ्गलगनैः अङ्गसङ्गः, आलिङ्गनैरित्यर्थः, कचकर्षणैः केशाकर्षणैः, वक्त्राब्जचुम्बननखक्षतकर्मभिश्च वक्त्राब्जचुम्बनकर्मभिः-मुखचुम्बनकर्मभिः, नखक्षतकर्मभिः-नखाङ्कनकर्मभिश्च, संख्ये अङ्गलगनादिकं शृगालकर्तृकमेव, खेतु अङ्गलगनमुभयकर्तृकम्, कचकर्षणादिकं भूपतिकर्तृकमिति बोध्यम्। 'सोत्कण्ठमङ्गलगनैः' इत्येव पाठः साधीयान् प्रतिभाति, 'सोत्कण्ठमङ्गलगतैः' इति पाठे तु सकौतुकशुभगमनैरित्यर्थः, तञ्च गमनं संख्ये शृगालकर्तृकम्, खे तूभयकर्तृकं सम्भवतीति बोध्यम्।। अत्र बीभत्स-शृङ्गारयोः संकरः, दीपकं चालङ्कारः।।) ल.न्यास-स्त्रियामिति-"स्त्रियां च" इत्येकयोगेऽपि “स्त्रियां च" इत्यसमस्तनिर्देशस्येदं फलम्-यत् 'स्त्रियाम्' इत्युत्तरसूत्रे याति, अन्यथा “पुं-स्त्रियोः" इत्येव कुर्यात्। निर्निमित्त एवेति-ननु निमित्तत्वाश्रयणे ऋकारान्तत्वाभावात् क्रोष्टुशब्दस्य कथं डीः स्यात्? सत्यम् - गौरादौ पाठात् डीः स्यादेवेति ङीसिद्धिः, परं निमित्तव्याख्यायां "स्त्रियां ड्याम्" इति सूत्रं कुर्यात् ।।१३।। इति मनीषिश्रीकनकप्रभसूरिविरचिते न्याससारसमुद्धारे (लघुन्यासे) प्रथमाध्यायस्य चतुर्थः पादः समाप्तः।।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy