________________
૪૫૦
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सति ऋदन्तत्वात् "ऋनित्यदितः" (७.३.१७१) इति ऋलक्षणः समासान्तः कच् कस्मान भवतीत्याह-बहुव्रीहावित्यादि-बहुव्रीहाविति कच्प्राप्तिविषयस्य ऋल्लक्षण इति तत्प्रापकलक्षणस्य च स्पर्श इति, अयमर्थ:-तृभावो हि समासाद् बाह्यं घुटमपेक्ष्य भवन् बहिरङ्गस्तदनपेक्षः पुनः समासान्त: कच् समासादेव भवन् अन्तरङ्ग इति *असिद्धं बहिरङ्गमन्तरङ्गे* इति बहिरङ्गस्य तृज्भावस्यासिद्धत्वाद् ऋकारान्तत्वाभावात् कच् न भवतीति। कृशक्रोष्टूनि इति-कृशाः क्रोष्टारो येष्विति बहुव्रीहौ जसः शसो वा श्यादेशे पुंस्त्वाभावात् तृजादेशाभावः, पुंसीति वचनमन्तरेण च द्वयोरन्यत्र सावकाशत्वात् परत्वात् तृज्भाव: स्यादिति, अथ लाघवार्थं "क्रोष्टोः क्रोष्ट्र पुंसि" इति किमिति न कृतम्?, एवमपि कृते न काचिल्लक्ष्यक्षतिरिति, नैवम्-तृशब्दस्य विधीयमान आरादेशः क्रोष्टशब्दस्य न स्यादित्याह-क्रोष्टोरित्यादि ।।११।। ल.न्यास-क्रुशस्तुन इत्यादि-तृजादेश इति-आदेश इत्युक्ते सकलस्यापि तुनस्तृजादेशो भवति तथा चोक्तम्
"एकस्यावयवस्य यो भवति स प्रोक्तो विकारो
बुधैरादेशस्त्वसभूरिव प्रकटितः सर्वोपमर्दात्मकः ।। पुल्लिङ्गविषये इति समासेऽपि यदि पुलिँङ्गविषय एव, तेन प्रियः क्रोष्टा यस्याः, यस्य वा कुलस्येत्यत्र न भवत्येव आदेशः, अत एव व्यावृत्तिः क्लीबविषये दर्शिता। क्रोष्टोरिति-"क्रोष्टोः क्रोष्ट्र पुंसि" इति दृश्यम् ।।९।।
टादौ स्वरे वा ।१।४।९२॥ बृन्न्यास-टादावित्यादि। स्वर इति सप्तमी, तत्र च "सप्तम्या आदि:" (७.४.११४) इत्यादिसम्प्रत्यय इत्याह-टादौ स्वरादाविति। क्रोष्टुशब्दात् टादौ स्वरादौ पक्षेऽनेन तृभावे यथायोगम् “इवर्णादरस्वे०" (१.२.२१) इत्यादिना रत्वादौ “ट: पुंसि ना" (१.४.२४) इत्यादिना नादौ च क्रोष्ट्रा इत्यादि। 'क्रोष्टूनाम्' इति-अत्र क्रोष्टुशब्दात् षष्ठीबहुवचने *कृताकृतप्रसङ्गित्वात्* नित्यत्वात् पूर्वं नामादेशे कृते स्वरादित्वाभावात् पश्चात् तृजादेशो न भवतीत्याह-अत्र त्वित्यादि। क्रोष्टून् इति-अत्र शस्यपि तुनस्तृजादेशं कश्चिम्मन्यते, तन्मतसङ्ग्रहार्थं टादावित्युच्यते, अन्यथा स्वर इति निमित्तविशेषोपादानाद् घुटीत्यधिकाराभावात् टादिसंप्रत्ययो भवत्येव, तेन टाया आदिष्टादिरिति शसोऽपि सङ्ग्रहः सिद्ध इति। अथ किमर्थोऽयं तुनस्तृजादेशः? क्रुशेस्तृच्प्रत्ययेनैव सिद्धत्वात्, अथोच्येत-तृप्रत्ययान्तः क्रियाशब्दो न मृगवचनः, तुन्प्रत्ययान्तः पुनर्मूगे रूढः, तत्र तृप्रत्ययान्तेनापि मृगाभिधानं यथा स्यादित्येवमर्थमादेश इति, नैतदस्ति-तुन्-प्रत्ययान्तवत् तृप्रत्ययान्तोऽपि रूढ्या मृगं ब्रूयाद्, यथा-परिव्राजको दात्रं प्रकार इति णकादिप्रत्ययान्ता अपि क्रियाशब्दा भवन्ति, अन्यथाऽनेन तृजादेशे सावोचदिति तृप्रत्ययान्त एव ब्रूयादिति, अथ ब्रूयादविशेषोपदेशादुभयोरविशेषेण प्रयोगः स्यादिति तत्रिवृत्त्यर्थ आदेश इति, तन-अविशेषोपदेशेऽपि हि विशेषेणैव प्रयोगो दृश्यते, यथा घरतिरविशेषेणोपदिश्यते " सेचने" इति, अथ च विशेषेणैव प्रयुज्यते-घृतम्, घृणा, धर्म इति, यतः प्रयुक्तानां शास्त्रेणान्वाख्यानम्, न त्वस्मादपूर्वशब्दप्रतिपत्तिरिति विशेषविषयत्वं भविष्यति, अनेनैव च न्यायेन “अस्ति-ब्रुवोर्भू-वचावशिति" (४.४.१) इत्यादीन्यपि प्रत्याख्येयानीत्याह-यद्यपीत्यादिअयमर्थः-आदेशविषयादन्यत्र क्रोष्ट्रशब्दः प्रयुज्यमानः क्रोष्टभ्यामित्यादौ क्रियामेवोपाददानो दृश्यते, अन्वाख्यानं तु यतो दृष्टस्यैव, तत्रासत्यादेशवचने 'क्रोष्ट्र' इत्यस्य मृगवाचित्वं दुर्विज्ञेयम्, मृगे प्रयुज्यमानमप्यपप्रयोगं मन्यते; अथ कश्चित् तृप्रत्ययान्तो मृगवाचित्वेन प्रतिपन्नस्तथापि प्रयोगनियमो दुर्विज्ञान:-'तृप्रत्ययान्त एव मृगवाची पुंसि घुटि स्त्रियां च टादौ स्वरे चोभयम्, अन्यत्र क्रोष्टुशब्द एव मृगवाची, अमृगवाची पुनः क्रोष्टशब्दः सर्वत्र इत्ययं विचित्रप्रयोगमनुसृत्य (नियमः) दुष्करः, शास्त्रानुसारेण विशेषेणैव प्रतिपद्यते, एवम्-"अस्ति-ब्रुवोर्भू-वचावशिति" (४.४.१) इत्यादयोऽपि अशिदादिविषयेऽस्त्यादीनां प्रयोगो मा भूदिति प्रयोगे नियमार्था एव विधीयन्ते, अबुधबोधार्थं तु किञ्चिद् वचनेन प्रतिपाद्यते, न्यायव्युत्पादनार्थं तु सूत्रकृतः किञ्चित् प्रत्याचक्षते। नह्यत्रैकः पन्थाः समाश्रीयत इति ।।१२।।