SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ૪૨૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન अतत्सम्बन्धिन्युदाहरति-कर्तारमतिक्रान्तः "प्रात्यवपरि०" (३.१.४७) इत्यादिना तत्पुरुषेऽतिकर्तारम्, इत्यादि, अतिक्रान्तः कर्ता येनेति बहुव्रीहिर्न विधेयः, “ऋनित्यदितः" (७.३.१७१) इति कच्प्रसङ्गात्, तेन च व्यवधानात् प्राप्त्यभावात्। (कर्ता) कर्तृशब्दात् सावुभयं प्राप्नोति-अनेनारादेशः, "ऋदुशन०" (१.४.४) इति डादेशश्च, सावकाशं च तदुभयम्-कर्तारौ, पिता इति, अत्रोभयप्राप्ती परत्वाद् डादेशो भवति, नाऽऽर्, बाधितत्वादिति। अथ नवादयः किं पृथगुपादीयन्ते? तत्र तृ इत्येव सिद्धमित्यत आह-तृशब्दस्येत्यादि-अयमर्थः-तृशब्दस्य ऋकारान्तत्वाव्यभिचारात् पुनर्ऋकार इति यद् विशेषणं तहकारान्त एव य इति स्वरूपप्रतिपत्त्यर्थम्, यस्त्वधिकारापन्नः स स्थानिप्रत्यासत्त्यर्थोऽन्यथाऽनैकवर्णत्वात् सर्वस्य स्यात्, व्याकरणे च शब्दरूपवदर्थोऽप्याश्रीयते, अन्यथा च नवादिग्रहणमनर्थकं स्यात, तेन * अर्थवतो ग्रहणे सम्भवति अनर्थकस्य ग्रहणं न भवति * स चार्थवान् प्रत्यय एवेति, यत्र त्वर्थो न सम्भवति तत्र वचनप्रामाण्यादनर्थकस्यापि ग्रहणं भवति, अत एव नत्रादीनामव्युत्पन्नानां प्रत्यस्तमितावयवार्थानां संज्ञाशब्दानां सम्बन्धिनस्तृशब्दस्य तृग्रहणेनानर्थकत्वाद् ग्रहणं न भवतीति तेषां पृथगुपादानं क्रियते। ननु नत्रादयोऽपि व्युत्पाद्यन्ते तत् कथमुच्यतेऽव्युत्पन्नानामिति? अत्रोच्यते-उणादिषु दर्शनद्वयं केचिन्मन्यन्ते-"उणादयोऽव्युत्पन्नानि नामानि" इति, अपरे-"व्युत्पन्नानि” इति, लक्ष्यसिद्ध्यर्थं चेह क्वचित् किञ्चिद् दर्शनमाश्रीयते, तत्र यदा व्युत्पत्तिपक्ष आश्रीयते तदा नियमार्थं ननादिग्रहणमौणादिकानां संज्ञाशब्दानां नवादीनामेव न पित्रादीनामित्याह-व्युत्पत्तिपक्षे त्वित्यादि। केचित् त्विात-प्रपूर्वात् स्तोतेरुत्पूर्वान्नयतेर्गायतेश्च प्रतिपूर्वाद् हरतेस्तिष्ठतेश्च "हु-पूद्गोन्नीप्रस्तुप्रतिह-प्रति(प्र)स्थाभ्य ऋत्विजि" (उणा० ८६३) इति तृप्रत्यये घुट्यारादेशं मन्यन्ते। ताच्छीलिकतृनन्तत्वादेषामारादेशसिद्धिः ।।३८।। ल.न्यास-तृ-स्वस्त्रित्यादि-सूत्रत्वाद् “अनामस्वरे०" (१.४.६४) इति न, सूत्रे ऋकारोपादानाद् वा, कथमिति चेत् ? प्रशास्तृणाम् ऋः प्रशास्तृः तस्य। अतिकर्तारमिाते-अत्र तत्पुरुषो न बहुव्रीहिः कच्प्रसङ्गात्, तेन च व्यवधानेन प्राप्त्यभावात्। नन्वत्र सूत्रे शौ निमित्ते किं न दर्शितम् ? "स्वराच्छौ” (१.४.६५) इति नागमेन व्यवधानान प्राप्नोतीति चेत्, न-नागमः प्रकृतेरेवांश इति, सत्यम्-अवयवेनावयवस्य ऋल्लक्षणस्य व्यवधानं भवतीति न दर्शितम्। सुष्ठु अस्यति-क्षिपति भ्रातुरमाङ्गल्यमिति-स्वसा “सोरसेः" (उणा० ८५३), नमति पूर्वजेभ्य इति नप्ता “नमेः प्च" (उणा० ८६२), नयति प्राप्नोति वेदशाखाम् इति-नेष्ठा 'नियः षादि:" (ऊणा० ८६४) तृप्रत्ययः, "त्विषो दीप्तौ" त्वेषते दीप्तो भवति स्वर्गनिर्माणनैपुणेनेति-त्वष्टा, “क्षद खदने" इति सौत्रः, क्षत्ता “त्वष्ट्र-क्षत्तु-दुहित्रादयः" (उणा० ८६५) इत्यनेन निपातः । जुहोति व्रीह्यादिकान्, पुनाति आत्मानं वेदपाठेन "हु-पूद्गोत्री-प्रस्तु०" (उणा० ८६३) इत्यादिना-होता, पोता, प्रशास्ति दिशति शास्त्राणि इतिप्रशास्ता “शासिशंसि-नी०" (उणा० ८५७) इत्यादिना तृप्रत्ययः। जायत इति जा पुत्री “क्वचित्" (५.१.१७१) इति डः प्रत्ययः, जां मिनोति जाया मिगस्तृप्रत्ययः "मिग्मीग:०" (४.२.८) इत्याकारः, केचित् त्विति-भोजप्रभृतयः ।।३८ ।। अझै च ।१।४।३९।। बृन्यास-अझै चेति-अत्र निमित्तात् परः श्रूयमाणश्चकारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयतीत्याह-डो घुटि चेति। नपुंसके ऋकारान्तस्य ङौ नित्यत्वात् श्यादेशे च पितरि वारिणेत्यादावुभयोः सावकाशत्वेन परत्वानागमे ऋकारान्तत्वाभावान भवतीत्याह-कर्तृणीत्यादि ।।३९ ।। ल.न्यास-अर्डा चेति। डो घुटि चोत-अत्र निमित्तात् परः श्रूयमाणश्चकारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति। कर्तृणि कुले इति-पितरि, वारिणीत्यादावुभयोः सावकाशत्वेन परत्वान्नागमे ऋकारान्तत्वाभावान्न भवतीति ।।३९ ।।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy