________________
परिशिष्ट-२
૪૨૧ -तन्त्र्यविभ्य ई:" (उणा० ७११) इति ईप्रत्यये तन्त्रीः, “लक्षीण दर्शना-ऽङ्कयोः" इत्यस्माद् “लक्षेर्मोऽन्तश्च" (उणा० ७१५) इतीप्रत्यये मागमे च लक्ष्मीः, तथा “श्रिग् सेवायाम्" अत: “दिद्युद्ददृज्जग०" (५.२.८३) इति निपातनात् क्विपि दीर्घत्वे श्रीः, “भ्रमूच् अनवस्थाने" अतो "भ्रमि-गमि-तनिभ्यो डित्" (उणा० ८४३) इति डित्यूकारे भ्रूः; अथैतत्पक्षोक्तदोषपरिजिहीर्षया स्त्रियावीदूतो यस्य तत् स्त्रीदूदिति बहुव्रीहिः, अत्रापि स एव दोषः, समुदायस्यैव स्त्र्यर्थत्वान्नावयवस्येति, उच्यते-उभयथाऽप्यदोषः, तत्र पूर्वस्मिन् पक्षे ईकारान्तादूकारान्तात् स्त्रियां वर्तमानादित्युच्यमाने तन्त्र्यादिशब्देभ्योऽपि कृद्धात्वीकारान्तोकारान्तेभ्यः स्त्रियां वर्तमानत्वात् प्राप्नोतीति, द्वितीयेऽपि पक्षे समुदायधर्मस्यावयवेऽप्यारोपात् कृत्स्त्रिया अपि सिद्ध्यतीत्युदाहरति-लक्ष्म्यै इत्यादि। एवमिति-"बृहु शब्दे च" अतः "बृंहेर्नोऽञ्च" (उणा० ९१३) इति मनि नकारस्याकारे च ब्रह्मन्, बनातेः “भृ-मृ-तृ-त्सरि०" (उणा० ७१६) इत्युकारे बन्धुः, ब्रह्मा बन्धुरस्या: "उतोऽप्राणिन०" (२.४.७३) इत्यूङि ब्रह्मबन्धूः, वर्षन्ति मेघा आस्विति भिदादित्वादङि आपि च वर्षाः, तासु भवतीति भवतेः क्विपि वर्षाभूः। स्त्रिया इत्यनुवर्तमान इति-स्त्रिया इति वर्तते स्त्रीविषयार्थम्, पुनः स्त्रीग्रहणाञ्च स्त्रीविषयावेव यौ स्त्रीदूतौ ततः कार्यम्, तेन 'ग्रामण्ये सेनान्ये स्त्रिये' इत्यत्र न भवति, ग्रामण्यादिशब्दो हि क्रियाशब्दत्वात् त्रिलिङ्गत्वान्नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः। पूर्वसूत्रे इष्वशनिप्रभृतीनामनेकलिङ्गानां पटवादीनां गुणवचनत्वात् सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रिया वृत्तौ कार्य प्रवर्तत इति, नहि तत्र द्वितीयं स्त्रीग्रहणमस्ति। ननु आधी-प्रधीशब्दौ क्रियाशब्दत्वात् सर्वलिङ्गत्वाद् ग्रामण्यादिशब्दवन नित्यस्त्रीविषयाविति चिन्त्यमेतदिति , प्रथमग्रहणं च कर्तव्यम्, तथाहि-यः शब्दः प्रथमं स्त्रीत्वविशिष्टमर्थमाह पश्चात् प्रकारान्तरेणार्थान्तरं लिङ्गान्तरयुक्तं तस्य तदानीमस्त्र्यर्थत्वात् ततो न प्राप्नोतीतीदं वचनं विधेयम्, प्रयोजनं च क्किप्लुगभेदोपचार-समासाः, विप्लुक् यथा-कुमार्य ब्राह्मणाय, अभेदोपचारो यथा-खरकुट्यै ब्राह्मणाय, यद्यप्यत्र स्वाभाविकं स्त्रीत्वमस्ति तथापि स्वाश्रयस्य स्त्रीत्वस्य निवर्तनानायं स्त्रियामेव वर्तते किन्तु पुंस्यपीति, समासो यथा-अतितन्त्र्यै ब्राह्मणायेत्यादि; न विधेयम्-अवयवस्त्रीविषयत्वेन सिद्धत्वात्, तत्र ह्यन्तरङ्गत्वात् पूर्वमेव प्रवृत्तं स्त्रीत्वमवयवस्य पश्चादुपजायमानेन लिङ्गान्तरसम्बन्धेन न निवर्त्यते; यद्येवम् आमलकाय, अतिकुरवे, अतिकुमारये' अत्रापि प्राप्नोति, अवयवस्य पूर्वं स्त्रीवृत्तित्वात्, तथाहि-आमलकीशब्दात् षष्ठ्यन्तात् आमलक्याः फलं विकारोऽवयवो वेति “दोरप्राणिनः” (६.२.४९) इति मयट, तस्य “फले०" (६.२.५८) इति लुप्, ततो “ड्यादेगौण" (२.४.९५) इत्यादिना ङीलुक्, ततश्चतुर्थी, आमलक्याः फलायेति तु प्रक्रिया दर्शितेति, अत्रामलकीलक्षणस्यर्थोऽस्ति; तथा कुरूमतिक्रान्ताय, कुमारीमतिक्रान्ताय, इति प्रादिसमासे “गोश्चान्ते०" (२.४.९६) इति ह्रस्वत्वं ततश्चतुर्थी, अत्रापि पूर्वस्त्र्यर्थोऽस्ति, अथोच्यते-सत्यपि स्त्र्यर्थत्वे ईकारोकारान्तत्वाभावान भवतीति। तत्र लुक्-हस्व-स्थानिवद्भाव-ईदूदन्तता भविष्यत्यत आह-अत्रेत्यादि ।।२९।।
ल.न्यास-स्त्रीदूत इति। (ग्रामण्ये) स्त्रिय इति-ग्रामण्यादिशब्दो हि क्रियाशब्दत्वात् त्रिलिङ्गत्वात् नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः। आमलक्या इति-आमलकाद् उणादिप्रत्ययान्तात् ड्याम् आमलकी वृक्षवाची ध्वनिः, यद्वा आमलकस्य फलस्य विकारो वृक्षः, दुसंज्ञकस्य मयटो यदा बाहुलकाल्लुप् गौरादित्वाद् डोः, तदापि आमलकीशब्दस्तरुवाची। वर्णविधित्वेनेति-ईकारोकारो वर्णी तदाश्रिता दायादयः ।।२९।।
वेयुवोऽस्त्रियाः ।१।४।३०।। बृन्यास-वेयुव इत्यादि। इयुवः इय् च उव् च इयुत्, ततो ङस्, तत्र स्त्रीदूत इति प्रकृतस्य इयुवरूपतानुपपत्तेरियुव इति षष्ठी स्त्रीदूत इति पञ्चम्या भेदेनाभिसम्बध्यत इत्याह-इयुवोः सम्बन्धिनो यो स्त्रीदूतौ तदन्तादिति। पूर्वेण नित्यं देप्रभृत्यादेशः * चिन्ताबीजं तु आध्यायतीति विग्रहे क्विपि सति ग्रामण्यादिशब्दवनित्यस्त्रीविषयाभावः; परन्तु आ-इषत्
प्रकृष्टा वा धीर्यस्या इति विग्रहे सुतरां तयोनित्यस्त्रीवीषयत्वमिति विषमो दृष्टान्तोपन्यासः।