SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ ૪૧૭ ल. न्यास - सर्वादेर्डस् इत्यादि । 'अस्यै' इति इदम् शब्दस्य " आ द्वेरः " (२.१.४१) इत्यत्वे "लुगस्या०" (२.१.११२) इत्यकारलोपे "आत्" (२.४.१८) इत्यापि " आपो ङिताम्०" (१.४.१७) इति यायाद्यादेशे " अनक्" (२.१.३१) इत्यदादेशे अनेन डस्पूर्वत्वे "डित्यन्त्य० " (२.१.११४) इत्यकारलोपे । अथात्र यायाद्यादेशे कृते सर्वादित्वेन तत्पृष्ठभावित्वात् डसि कृते व्यञ्जनादित्वाभावात् कथमदादेश इत्याहपरत्वादिति । प्रियसर्वायै इति सर्वशब्दस्य प्राग्निपाते प्राप्ते "प्रियः " (३.१.११४) इत्यनेन प्रियस्य प्राग् निपातः । अथ बहुव्रीह्यादेरिति परेण बहुव्रीह्यादेरिति प्रागभिदधे तदेव अनूदितम्, अत आदेः फलं न निरीक्ष्यम्, त्वकं पिताऽस्य, अहकं पिताऽस्य, द्वकौ पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति । अन्ये त्विति - उत्पलादयः ||१८ ।। टौस्येत् ।१।४।१९।। बृ०न्यास--टौसित्यादि। (टोसि) टाश्च ओश्च तस्मिन्निति समाहारनिर्देशः, समाहारे च कार्यायोगात् समाहारद्वारेण समाहारिणो निमित्तत्वेन नामविशेषणस्य आप इत्यनुवर्तमानस्य आदेशिनो विशेष्यत्वेन च लक्ष्येते इत्याह- आबन्तसम्बन्धिनोरित्यादि“षष्ठ्या अन्त्यस्य" (७.४.१०६) इति च न्यायादाबन्तसमुदायान्तस्यैव भवतीत्युक्तमेकारो ऽन्तादेश इति । खट्वया अत्र दीर्घापवाद एत्वम्, खट्वयोरित्यत्र चौत्वापवादः, ततोऽयादेशः । बहवो राजानो यस्यामिति विगृह्य पूर्ववद् डिदापि, तस्य टौसोरेत्वेऽयादेशे च बहुराजया, बहुराजयोः इति । कारीषगन्ध्याशब्दात् टौसोः पूर्ववदेत्वादौ कारीषगन्ध्यया, कारीषगन्ध्ययोः । कीलालपाशब्दाद् विजन्तात् टायाम् “लुगातोऽनापः " (२.१.१०७) इत्याकारलोपे कीलालपा ब्राह्मणेन, एदिति तकारोऽसन्देहार्थः, अन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमिकार आदेशो भवत्याहोस्विद् इकारस्य टौसोः परयोः पूर्वे आदेशा इति सन्देहः स्यात् ।। १९ ।। ल. न्यास - टौस्येत्यादि । एदिति तकारोऽसन्देहार्थोऽन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमेकार आदेशो भवत्याहोस्वित् इकारस्य टौसोः परयोः पूर्वे आदेशा इति सन्देहः स्यात् ।। १९ ।। औता । १।४।२० । बृ० न्यास - औतेति-सूत्रे विशेषस्यानिर्देशात् सामान्येन प्रथमा द्वितीयाद्विवचनौकारयोर्ग्रहणमित्याह- प्रथमा द्वितीया-द्विवचनौकारेणेति । आबन्तस्येत्येकाऽपीयं षष्ठी द्विधाऽर्थवशाद् भिद्यते-सम्बन्धितया स्थानितया, इत्युक्तम् - आबन्तस्य सम्बन्धिना ता सहान्तस्यैव स्थान इति । नन्वेकेनैव सम्बन्धेन चरितार्थत्वात् स्थानसम्बन्धा न घटते, न- एकारस्यादेशत्वात् तस्य च स्थानमन्तरेणासम्भवात् प्रत्यासत्तेस्तस्यैव स्थानित्वं परिकल्पत इत्यदोषः, एवं पूर्वसूत्रेऽपि द्रष्टव्यमिति । माले तिष्ठतः, माले पश्य इति - तिष्ठतः, पश्येत्यनुप्रयोग प्रथमा द्वितीयाद्विवचनयोः क्रमेणाभिव्यक्त्यर्थौ ।। २० ।। ल. न्यास - औतेति - आबन्तस्येत्येकाऽपि षष्ठी द्विधाऽर्थवशाद् भिद्यते सम्बन्धितया स्थानितया चेत्याह- आबन्तस्य सम्बन्धिना औता सह आबन्तस्यैव स्थाने इति । बहुखट्वो एकदेश० इति, "स्थानीवा० (७.४.१०९) इति वा आबन्तत्वम् ।।२०।। इदुतोऽस्त्रे दूत् । १ । ४ । २१ । । बृ०न्यास – इदुत इत्यादि । इदुत इति समाहारद्वन्द्वात् षष्ठी। स्त्रिशब्दवर्जितस्येति-स्त्रिशब्दस्यावयवो यद्यसाविकारो न भवति ततस्तस्य भवतीत्यर्थः । (सख्यौ, पत्यौ इति - ) अत्र सखि - पतिशब्दाभ्यां सप्तम्येकवचनस्य "केवलसखि पतेरौः " (१.४.२६) इत्यौकारे सप्तम्येकवचनस्य इकारात् पर औकारोऽस्तीति कथं तेन सह ईकारादेशो न भवतीत्याह- अत्र त्वित्यादि - अयमर्थ:
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy