________________
૩૭૬
(3) अस् अंतवाणा नाभोना दृष्टांत :
(i) अप्सराः
* 'एकार्थं० ३.१.२२'
* 'अभ्वादे० १.४.९० '
→>>
* 'दीर्घङ्याब्० १.४.४५' →
* 'सो रुः २.१.७२'
* 'र: पदान्ते० १.३.५३'
→
←
अप्सरस् +
अप्सरास् + सि
अप्सरास्
अप्सरार्
अप्सराः ।
* 'क्विप् ५.१.१४८'
→>
* 'दीर्घङ्याब्० १.४.४५' →
* 'सो रुः २.१.७२'
->
* 'रः पदान्ते० १.३.५३'
→>
(ii) अङ्गिराः
(a) पिण्डग्र:
अङ्गिरस् + सि
अङ्गिरास् + सि
अङ्गिरास्
अङ्गिरार्
अङ्गिराः।
->
पिण्डं ग्रसते इति क्विप्
पिण्डग्रस् + क्विप् + सि
पिण्डग्रस्
पिण्डग्रर्
पिण्डग्रः ।
चन्द्रमाः जने शोभनं मनो यस्य स = सुमनाः प्रयोगोनी साधनि। भशः अप्सराः जने स्थूलशिराः प्रयोगो
પ્રમાણે સમજવી.
=
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસને
(iii) स्थूलशिराः
ઉણાદિગણના સૂત્રો લગાડી અસરર્ વિગેરે શબ્દોની કરેલી નિષ્પત્તિ બુ.ન્યાસમાં જોવી.
(4) क्विप् विगेरे प्रत्ययान्त भू विगेरे धात्वात्भ शब्होने छोडीने / अतु-अस् संतवाणा नाभोना સ્વરનો આ સૂત્રથી દીર્ઘ આદેશ થાય એવું કેમ ?
स्थूलं शिरः यस्य स =
स्थूलशिरस् +
(b) चर्मव:
स्थूलशिरास् +
स्थूलशिरा
स्थूलशिरार्
स्थूलशिराः ।
चर्मवस्ते इति क्विप्
चर्मवस् + क्विप् + सि
चर्मवस्
चर्मवर्
चर्मवः ।
=