________________
૩૬૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सूत्रसमास :- . इन् च हन् च पूषा च अर्यमा चैतेषां समाहारः = इन्-हन्-पूषाऽर्यमा (स.द्व.)। तस्य = इन्-हन्
पूषाऽर्यम्णः। - शिश्च सिश्च = शि-सी (इ.द्व.)। तयोः = शि-स्योः । वि१२५ :- (1) 'न केवला प्रकृतिप्रयोक्तव्या नाऽपि प्रत्ययः' न्यायानुसार भेडसा इन् प्रत्ययनो प्रयोग કરી આ સૂત્રથી તેને દીર્ઘવિધિ કરવી શક્ય ન હોવાથી સૂત્રમાં રૂદ્ અંતવાળા નામનું દીર્ઘ વિધ્યર્થે ગ્રહણ કર્યું છે.
(2) eid -
(i) दण्डीनि - * 'अतोऽनेक० ७.२.६' → दण्ड + इन्, * 'अवर्णेऽवर्णस्य ७.४.६८' → दण्ड् + इन् = दण्डिन् + जस् । शस्, * 'नपुंसकस्य शि: १.४.५५' → दण्डिन् + शि, * 'इन्-हन्-पूषा० १.४.८७' → दण्डीन् + शि = दण्डीनि।
(A)स्रग्वीणि मने वाग्ग्मीनि प्रयोगीनी साधनि । दण्डीनि प्रयोग प्रमाणे समावी. मात्र भेटझुं विशेष : स्रग्वीणि प्रयोगस्थणे रघुवर्णान्० २.३.६३' सूत्रधी स्रग्वीन् नान् नो ण् माहेश ४२वो.
(ii) दण्डी (iii) स्रग्वी (iv) वाग्ग्मी
____दण्डिन् + सि स्रग्विन् + सि वाग्मिन् + सि * 'इन्-हन्-पूषा० १.४.८७' → दण्डीन् + सि स्रग्वीन् + सि वाग्मीन् + सि * 'दीर्घङ्याब्० १.४.४५' → दण्डीन् स्रग्वीन्
वाग्मीन् * 'नाम्नो नो० २.१.९१' → दण्डी।
स्रग्वी।
वाग्मी। ___(v) ()भ्रूणहानि (vi) बहुवृत्रहाणि
भ्रूणहन् + जस् शस् बहुवृत्रहन् + जस् : शस् * नपुंसकस्य शिः १.४.५५' → भ्रूणहन् + शि
बहुवृत्रहन् + शि * ‘इन्-हन्-पूषा० १.४.८७' → भ्रूणहान् + शि
बहुवृत्रहान् + शि * 'रघुवर्णान्० २.३.६३' → ।
बहुवृत्रहाण + शि = भ्रूणहानि।
= बहुवृत्रहाणि। (A) (a) * 'क्रुत्सम्पदादिभ्यः ५.३.११४' → सृज्यते इति क्विप् = सृज् + क्विप्, * ऋत्विज्-दिश् एश्-स्पृश्-स्रज्०
२.१.६९' सूत्रमा सन् निदृश यो खोपाथी तेना मणे निपातनथी सृज् नो स्रज् माटे, * 'अस्तपो-माया० ७.२.४७' -> स्रगस्ति एषाम् = सन् + विन्, * 'नामसिदय० १.१.२१' → स्रज् ने ५६isal, * ऋत्विज्-दिश्२.१.६९' थी→ स्रग् + विन् = स्रग्विन्।
(b) * 'ग्मिन् ७.२.२५' → प्रशस्ता वागेषामस्ति = वाग् + ग्मिन् = वाग्मिन्। (B) (a) * 'ब्रह्म-भ्रूण० ५.१.१६१' → भ्रूणं हतवान् = भ्रूणहन + क्विप् = भ्रूणहन्, (b) * ब्रह्म-भ्रूण-वृत्र०
५.१.१६१' -→ वृत्रं हतवान् = वृत्रहन् + क्विप् = वृत्रहन्, * बहवो वृत्रहणो येषु तानि = बहुवृत्रहन् (c) * बहवः पूषाणो येषां तानि = बहुपूषन् (d) * शोभनः अर्यमा येषु तानि = स्वर्यमन्।