________________
१.४.८५
(4)
૩૫૧ આ સર્વસ્થળે કરૂં વિગેરે નામોથી પરમાં રહેલો સિ પ્રત્યય સંબોધન એકવચનનો હોવાથી આ સૂત્રથી તેનો डा माहेश न थयो. तेभान हे उशन!, हे अनेहः ! विशेरे प्रयोगस्थणे हे ना ए नी साथे उशनस् भने अनेहस् ना अनुभ उ भने अनी संधि ‘न सन्धिः १.३.५२' सूत्रने माश्रयीने नथी ४२१ ।।८४ ।।
नि दीर्घः ।। १.४.८५।। बृ.व.-शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घा भवति। राजा, राजानौ, राजानः, राजानम्, राजानौ ; सीमा, सीमानौ, सीमानः, सीमानम्, सीमानौ ; सामानि, दामानि, लोमानि, वनानि, धनानि, दधीनि, मधूनि, कर्तृणि, हर्तृणि। नीति किम्? दृषद्, दृषदो, दृषदः। * स्वरस्य हस्व-दीर्घ-प्लुताः * इति सुग्नयतेः क्विप्–'उक् , जुग् , स्रुग्घ्नो, सुग्घ्नः' इत्यत्र घकारस्य दीर्घो न भवति। घुटीत्येव? चर्मणा, वारिणी, मधुनी। शेष इत्येव? हे राजन्! हे सीमन्! ।।५।। सूत्रार्थ :- शेष (संबोधन में क्यनना सि प्रत्यय सिपायना) घुट प्रत्ययो ५२मां वर्तता तेनी पूर्वमा २७लो
मे न ४२, ते न ४।२नी पूर्वमा २७वा स्व२नो ही माहेश थाय छे. વિવરણ :- 1) આ સૂત્રથી શેષ શુ પ્રત્યયો પરમાં વર્તતા તેની પૂર્વમાં રહેલા જ કારની પૂર્વમાં રહેલા સ્વરનો દીર્ઘ આદેશ થાય છે. આમ આ સૂત્રથી સ્વરનો દીર્ઘ આદેશ કરવો હોય તો તેની પરમાં ન આધાર રૂપે જોઈએ અને જૂની પરમાં શેષ યુ પ્રત્યયો આધાર રૂપે જોઇએ. તેથી નિમિત્તભૂત શેષ યુ પ્રત્યયો આ સૂત્રમાં આધારના આધાર છે. (2) टid - (i) राजा
(ii) राजानौ (iii) राजानः
राजन् + सि
राजन् + औ * 'नि दीर्घः १.४.८५' → राजान् + सि * 'नि दीर्घः १.४.८५' → राजान् + औ * 'दीर्घड्याब० १.४.४५' → राजान् * ‘सो रुः २.१.७२' → । * 'नाम्नो नो० २.१.९१' → राजा। * 'र: पदान्ते० १.३.५३' → .
= राजानौ।
राजन् + जस् राजान् + जस् राजानर
राजानः
= राजानः।
(iv) राजानम् (v) राजानौ - * राजन् + अम्, राजन् + औ, * 'नि दीर्घः १.४.८५' → राजान् + अम् = राजानम्, राजान् + औ = राजानो।