________________
340
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન આ બન્ને સ્થળે શેષ સિ પ્રત્યય પરમાં છે. પણ તે હ્રસ્વ ? કારાન્ત સત શબ્દથી પરમાં ન હોવાથી આ સૂત્રથી તેનો ૩ આદેશ ન થયો.
मला उशनस् विगेरे नामोथी ५२मा २७सा शेष मेवा सि प्रत्ययनो नासूत्रथी डा
(4) ऋ न्त આદેશ થાય એવું કેમ?
(a) उशनसौ - * उशनस् + औ = उशनसौ।
(b) सखायो - * सखि + औ, * 'सख्युरितो० १.४.८३' → सखै + औ, * 'एदेतो० १.२.२३' → सखाय् + औ = सखायो।
અહીં ૩ીન અને સર્વ શબ્દથી પરમાં રિ પ્રત્યય સિવાયનો શેષ સાદિ પ્રત્યય છે. માટે તેનો આ સૂત્રથી डा माहेशन यो.
(5) ऋन्त मन उशनस् विगैरे नामोथी ५२मा रहेको सि प्रत्यय शेष अति संबोधन में क्यनन। સિ પ્રત્યય સિવાયનો જ હોવો જોઈએ એવું કેમ?
(a) हे कर्तः! (b) हे सखे! - * कर्तृ + सि, सखि + सि, * 'हस्वस्य गुणः १.४.४१' → कर्तर्, सखे, * 'र: पदान्ते० १.३.५३' → हे कर्तः!, हे सखे!।
(c) हे उशनः! (d) हे पुरुदंशः! (e) हे अनेहः!
उशनस् + सि पुरुदंशस् + सि अनेहस् + सि * 'दीर्घयाब्० १.४.४५' → उशनस् पुरुदंशस् * 'सो रु: २.१.७२' → उशनर पुरुदंशर् अनेहर् * 'र: पदान्ते० १.३.५३' → हे उशनः!। हे पुरुदंशः!।। हे अनेहः!।
अनेहस्
(1) हे उशनन्!
(g) हे उशन! उशनस् + सि
उशनस् + सि * 'वोशनसो० १.४.८०' → उशनन् + सि | * 'वोशनसो० १.४.८०' → उशन + सि * 'दीर्घयाब्० १.४.४५' → हे उशनन्!। | * अदेतः स्यमो० १.४.४२' → हे उशन!।