SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ १.४.८२ 3४१ (v) प्रियानड्वांहि कुलानि - * प्रिया अनड्वाहो येषां तानि = प्रियानडुह् + जस् : शस्, * 'नपुंसकस्य शि: १.४.५५' → प्रियानडुह् + शि, * 'वाः शेषे १.४.८२' → प्रियानड्वाह् + शि, * 'धुटां प्राक् १.४.६६' → प्रियानड्वान्ह + शि, * 'शिड्ढेनुस्वारः १.३.४०' → प्रियानड्वाह + शि = प्रियानड्वांहि कुलानि । (vi) प्रियचत्वाः (vii) प्रियचत्वारो (viii) प्रियचत्वारः प्रियचतुर् + सिप्रियचतुर् + औ प्रियचत्वार् + सि प्रियचत्वार् + औ प्रियचत्वार् प्रियचतुर् + जस् प्रियचत्वार् + जस् * 'वाः शेषे १.४.८२' → * 'दीर्घड्याब्० १.४.४५' → * ‘सो रुः २.१.७२' → * 'र: पदान्ते० १.३.५३' → प्रियचत्वारर प्रियचत्वारः प्रियचत्वाः = प्रियचत्वाः। = प्रियचत्वारौ। = प्रियचत्वारः। (ix) प्रियचत्वारम् - * प्रियचतुर् + अम्, * 'वाः शेषे १.४.८२' → प्रियचत्वार् + अम् = प्रियचत्वारम्। (x) चत्वारि - चतुर् में विशेषा २०६ छ, तेथी न्यारे ते नपुंसलिंग विशेष्यानुसारे नपुंसलिंग मधुपयनमा पती डोयत्यारे * चतुर् + जस् शस्, * 'नपुंसकस्य शिः १.४.५५' → चतुर् + शि, * 'वा: शेषे १.४.८२' → चत्वार् + शि = चत्वारि। (xi) चत्वारः - * चतुर् + जस्, * 'वाः शेषे १.४.८२' → चत्वार् + जस्, * 'सो रुः २.१.७२' → चत्वारर्, * 'र: पदान्ते० १.३.५३' → चत्वारः। (2) शेष घुट प्रत्ययो । ५२मा पति मा सूत्रथा अनडुह् भने चतुर् २०६न। उ नो वा माहेश थाय भ?
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy