________________
१.४.८२
3४१
(v) प्रियानड्वांहि कुलानि - * प्रिया अनड्वाहो येषां तानि = प्रियानडुह् + जस् : शस्, * 'नपुंसकस्य शि: १.४.५५' → प्रियानडुह् + शि, * 'वाः शेषे १.४.८२' → प्रियानड्वाह् + शि, * 'धुटां प्राक् १.४.६६' → प्रियानड्वान्ह + शि, * 'शिड्ढेनुस्वारः १.३.४०' → प्रियानड्वाह + शि = प्रियानड्वांहि कुलानि ।
(vi) प्रियचत्वाः
(vii) प्रियचत्वारो
(viii) प्रियचत्वारः
प्रियचतुर् +
सिप्रियचतुर् + औ प्रियचत्वार् + सि प्रियचत्वार् + औ प्रियचत्वार्
प्रियचतुर् + जस् प्रियचत्वार् + जस्
* 'वाः शेषे १.४.८२' → * 'दीर्घड्याब्० १.४.४५' → * ‘सो रुः २.१.७२' → * 'र: पदान्ते० १.३.५३' →
प्रियचत्वारर
प्रियचत्वारः
प्रियचत्वाः = प्रियचत्वाः।
= प्रियचत्वारौ।
= प्रियचत्वारः।
(ix) प्रियचत्वारम् - * प्रियचतुर् + अम्, * 'वाः शेषे १.४.८२' → प्रियचत्वार् + अम् = प्रियचत्वारम्।
(x) चत्वारि - चतुर् में विशेषा २०६ छ, तेथी न्यारे ते नपुंसलिंग विशेष्यानुसारे नपुंसलिंग मधुपयनमा पती डोयत्यारे * चतुर् + जस् शस्, * 'नपुंसकस्य शिः १.४.५५' → चतुर् + शि, * 'वा: शेषे १.४.८२' → चत्वार् + शि = चत्वारि।
(xi) चत्वारः - * चतुर् + जस्, * 'वाः शेषे १.४.८२' → चत्वार् + जस्, * 'सो रुः २.१.७२' →
चत्वारर्, * 'र: पदान्ते० १.३.५३' → चत्वारः।
(2) शेष घुट प्रत्ययो । ५२मा पति मा सूत्रथा अनडुह् भने चतुर् २०६न। उ नो वा माहेश थाय
भ?