________________
3४०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન कुलानि ; प्रियचत्वाः, प्रियचत्वारो, प्रियचत्वारः, प्रियचत्वारम्, प्रियचत्वारो, चत्वारि, चत्वारः। शेष इति किम् ? हे प्रियानड्वन्!, हे प्रियचत्वः!। घुटीत्येव ? अनडुहः पश्य, चतुरः पश्य, प्रियानडुही कुले, प्रियचतुरी कुले। इह शेषे घुटि वादेशविधानात् पूर्वत्रामन्त्र्ये साविति संबध्यते ।।८२।।
સૂત્રાર્થ:-
આમન્સ અર્થમાં વર્તતા નામને લાગતા સંબોધન એકવચનના રિ પ્રત્યય સિવાયના બાકીના બધા પુર્ પ્રત્યયો શેષ યુ પ્રત્યયો કહેવાય છે અને તાદશ શેષ પુર્ પ્રત્યયો પરમાં વર્તતા મનદુઃ भने चतुर् २०६ना उ नी वा (= आ स्१२ सहितनो वा) माहेश थाय छे.
विवरण :- (1) eid
(i) अनड्वान्
(ii) अनड्वाही
(iii) अनड्वाहः
अनडुह् + जस्
अनडुह् + सि _अनडुह् + औ अनड्वाह + सि अनड्वाह + औ अनड्वान्ह + सि
अनड्वाह + जस्
अनड्वान्ह
* 'वाः शेषे १.४.८२' → * 'अनडुहः सौ १.४.७२' → * 'दीर्घयाब्० १.४.४५' → * 'पदस्य २.१.८९' → * 'सो रु: २.१.७२' → * 'र: पदान्ते० १.३.५३' →
अनड्वान्
अनड्वाहर्
अनड्वाहः
= अनड्वान्।
= अनड्वाही।
= अनड्वाहः।
(iv) अनड्वाहम् - * अनडुह् + अम्, * 'वाः शेषे १.४.८२' → अनड्वाह् + अम्,
= अनड्वाहम्।