________________
३२८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
एः ।। १.४.७७।। बृ.व.-पथ्यादीनां नकारान्तानामिकारस्य घुटि परे आकारो भवति। पन्थाः, पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ ; मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ ; ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ ; सुपन्थानि वनानि "पूजास्वतेः प्राक् टात् (७.३.७२)" इति समासान्तप्रतिषेधः, बहुमन्थानि कुलानि ; अनृभुक्षाणि बलानि, सुपन्थानौ, परममन्थानौ। नकारान्तनिर्देशादेरभावाच्चेह न भवति-पन्थानमिच्छति क्यन् क्विप्-पथ्यौ, पथ्यः, पथ्यम्। घुटीत्येव? सुपथी वने, पथिभ्याम् ; सुमथी कुले, मथिभ्याम् ।।७७।।
सूत्रार्थ :- घुट प्रत्ययो ५२मा वर्तता न ४।२न्त पथिन्, मथिन् भने ऋभुक्षिन् नामोना इनो आ माहेश थाय छे.
वि१२२ :- (1) ए शहने ङस् प्रत्यय दारात एदोद्भ्यां ङसि० १.४.३५' सूत्रथा ङस् प्रत्ययनो र આદેશ થવાથી શબ્દનો ષષ્ઠચત્ત પ્રયોગ પણ ઃ જ થાય છે, તેથી અહીંઆ સૂત્રથી નો આ આદેશ થવો જોઈએ ને?” આવી શંકા ઉદ્ભવી શકે છે. પણ ધન વિગેરે શબ્દોમાં ન હોવાથી આ સૂત્રથી ૪ ના આ આદેશની પ્રાપ્તિ or eqfता इ शहने ङस् प्रत्यय १२॥31 'ङित्यदिति १.४.२३' सूत्र तेमन 'एदोद्भ्यां ङसि० १.४.३५' सूत्रथी सूत्रस्थ ए: प्रयोग नियन्न ४२ मा सूत्रथी पथिन् विगेरेना इ ना आ माहेशनी पात ४२री छ.
(2) टांत -
* 'यो न्थ् १.४.७८' * 'ए: १.४.७७' * 'पथिन्० १.४.७६' * 'समानानां० १.२.१' * 'सो रुः २.१.७२' * 'र: पदान्ते० १.३.५३'
(i) पन्थाः (ii) पन्थानौ (iii) पन्थानः (iv) पन्थानम्
पथिन् + सि पथिन्+ओ (प्र.द्वि.वि.) पथिन्+जस् पथिन्+अम् → पन्थिन् + सि पन्थिन् + औ पन्थिन्+जस् पन्थिन्+अम् → पन्थान् + सि पन्थान् + औ
पन्थान्+जस् पन्थान्+अम् → पन्था आ+सि । → पन्था + सि → पन्थार्
पन्थान → पन्थाः
पन्थान: = पन्थाः । = पन्थानो।
= पन्थानः। = पन्थानम्।
मथिन्, ऋभुक्षिन्, शोभनौ पन्थानौ = सुपथिन् भने परमौः च तो मन्थानौ च = परममथिन् शहोना બ્રહવૃત્તિમાં દર્શાવેલા પ્રયોગોની સાધનિકા ઉપર દશર્વિલા થન્ શબ્દના પ્રયોગો પ્રમાણે સમજી લેવી. માત્ર એટલું विशेष : ऋभुक्षिन् श०६नी सापनि । ४२ती quते तेने 'थो न्थ् १.४.७८' सूत्रनला मागे.