________________
१.४.७७
૩૨૯ (v) (A)सुपन्थानि वनानि (vi) बहुमन्थानि कुलानि (vii) अनृभुक्षाणि बलानि
सुपथिन्+जस् : शस् बहुमथिन्+जस् शस् अनृभुक्षिन्+जस्, शस् * 'नपुंसकस्य शिः १.४.५५'→ सुपथिन् + शि बहुमथिन् + शि अनृभुक्षिन् + शि * 'थो न्थ् १.४.७८' → सुपन्थिन् + शि बहुमन्थिन् + शि * ‘ए: १.४.७७' → सुपन्थान् + शि बहुमन्थान् + शि अनृभुक्षान् + शि * रघुवर्णान्० २.३.६३' → ।
अनुभृक्षाण + शि = सुपन्थानि।
= बहुमन्थानि। = अनृभुक्षाणि।
मडी सुपन्थानि वनानि प्रयोगस्थणे सुपथिन् शहने 'ऋक्पू: पथ्यपो:० ७.३.७६' सूत्रथा अ समासान्तनी प्राप्ति ती, ५ 'पूजास्वतेः प्राक्० ७.३.७२' सूत्रथा समासान्तनो निषेध थपाथी अ समासान्त न थयो.
(3) शंst :- घुट् प्रत्ययो मागता पथी(B) शहना ई नी मासूत्रथा आमाहेश भनथी ४२ता ?
समाधान :- आ सूत्रमा पूर्वसूत्रथी पथिन्-मथिन्-ऋभुक्षः पहनी अनुवृत्ति माछ. ४ ते ५४२५णे 'नाम्नो नो० २.१.९१' सूत्रथी पथिन् भने मथिन् ना न् ना मोपनी प्राप्ति छ. छतां न नो लोप न ४२ता मनो न કારાત નિર્દેશ કર્યો છે. તેના બળે ન કારાન્ત એવા જ થર્ વિગેરે શબ્દોના રુનો આ સૂત્રથી આ આદેશ થઇ શકે છે, 7 કારાગ્નેતરનો નહીં. તેથી ધુ પ્રત્યયો પરમાં વર્તતા નર કારાગ્નેતર થી શબ્દના નો આ સૂત્રથી અમે આ આદેશ નથી કરતા.
અને વળી બીજું કારણ કહીએ તો અહીં થનું વિગેરેના હસ્વ રૂ નો આ આદેશ કરવાની વાત કરી છે, જ્યારે 9થી શબ્દસ્થળે તો દીર્ઘ છે. તેથી અમે આ સૂત્રથી થી શબ્દના નો આ આદેશ નથી કરતા અને તેથી થી + औ, पथी + जस् भने पथी + अम् अवस्थामा योऽनेकस्वरस्य २.१.५६' सूत्रथी पथी नाई नो य माहेश थपाथी पथ्य् + औ, पथ्य् + जस् भने पथ्य् + अम्भवस्थामा प्राप्त यता पथ्यौ, पथ्य: भने पथ्यम् प्रयोग सिख थाय छे.
(A) (a) शोभनः पन्था येषु तानि = सुपथिन् (b) बहवो मन्थानो येषु तानि = बहुमथिन् (c) अविद्यमानः ऋभुक्षाः (=
स्वामी) येषु तानि = अनृभुक्षिन्। (B) * पन्थानमिच्छतीति क्यन् = पथिन् + क्यन्, * 'नं क्ये १.१.२२' → पथिन् ने पद संज्ञा, * 'नाम्नो नो० २.१.९१'
→ पथि + य = पथिय, * 'क्यनि ४.३.१०८' → पथीय (धातु), * पथीयतीति क्विप् = पथीय + क्विप्, * 'अतः ४.३.८२' → पथीय + क्विप्, * “य्वोः प्वय० ४.४.१२१' → पथी + क्यन् (०) = पथी (नाम)।