SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ १.४.७६ ૩૨૧ ગ્રહણ થશે, પણ સુ પ્રત્યય ઘુ સંજ્ઞક ન હોવાથી તેનું સૂત્રમાં નિમિત્ત રૂપે ગ્રહણ ન સંભવતા તેના ગ્રહણનો નિષેધ થઇ જશે. (2) दृष्टांत - * ‘थो न्थ् ९.४.७८' * ‘ए: १.४.७७’ * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' (i) पन्थाः * 'पथिन्-मथिन्० १.४.७६' → * 'समानानां ० ९.२.१ ' * 'ए: १.४.७७' * 'पथिन्-मथिन्० १.४.७६' * 'समानानां० ९.२.१ ' * ‘सो रुः २.१.७२’ * 'रः पदान्ते० ९.३.५३' ↑ ↑ ↑ ↑ ↑ ↑ -> → -> थिन् + -> + पन्थान् + स पन्था आ + सि पन्था सि (iii) ऋभुक्षाः ऋभुक्षिन् + पन्थार् पन्थाः । ऋभुक्षान् + सि ऋभुक्षा आ + सि ऋभुक्षा + सि ऋभुक्षार् ऋभुक्षाः । (ii) हे पन्थाः ! पथिन् + सि (सं.) पन्थिन् + पन्थान् + सि पन्था आ + सि पन्था + सि पन्थार् हे पन्थाः ! | (iv) हे ऋभुक्षाः ! ऋभुक्षिन् + सि (सं.) ऋभुक्षान् + सि ऋभुक्षा आ + सि ऋभुक्षा + सि ऋभुक्षार् ऋभुक्षाः ! | मन्थाः, हे मन्थाः!, न मन्थाः = अमन्थाः, शोभनो मन्थाः = सुमन्थाः २ ने बहवः ऋभुक्षाणः यस्मिन् स = बहुऋभुक्षिन् श७६न्। (^)बहुऋभुक्षाः विगेरे प्रयोगोनी साधनि। पन्थाः जने ऋभुक्षाः प्रयोगो प्रभाएंगे समन्न्वी. शं। :पथिन् विगेरॆ शब्होनो न् अनुनासि छे, तेथी 'आसन्नः ७.४.१२० ' परिभाषानुसारे पन्थाः વિગેરે સ્થળે આ સૂત્રથી અનુનાસિક ના સ્થાને થતો આ આદેશ પણ અનુનાસિક જ થવો જોઇએ. તો નિરનુનાસિક आ महेश प्रेम रो छो ? (A) अडीं 'ऋलृति ह्रस्वो वा १.२.२' सूत्रथी बहु ना ह्रस्व उ नो ह्रस्व आहेश थ्यो होवाथी संधि नथी थ.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy