________________
१.४.७६
૩૨૧
ગ્રહણ થશે, પણ સુ પ્રત્યય ઘુ સંજ્ઞક ન હોવાથી તેનું સૂત્રમાં નિમિત્ત રૂપે ગ્રહણ ન સંભવતા તેના ગ્રહણનો નિષેધ થઇ જશે.
(2) दृष्टांत -
* ‘थो न्थ् ९.४.७८' * ‘ए: १.४.७७’
* 'सो रुः २.१.७२'
* 'रः पदान्ते० १.३.५३'
(i) पन्थाः
* 'पथिन्-मथिन्० १.४.७६' →
* 'समानानां ० ९.२.१ '
* 'ए: १.४.७७'
* 'पथिन्-मथिन्० १.४.७६'
* 'समानानां० ९.२.१ '
* ‘सो रुः २.१.७२’
* 'रः पदान्ते० ९.३.५३'
↑ ↑ ↑ ↑ ↑ ↑
->
→
->
थिन् +
->
+
पन्थान् + स
पन्था आ + सि
पन्था
सि
(iii) ऋभुक्षाः ऋभुक्षिन् +
पन्थार्
पन्थाः ।
ऋभुक्षान् + सि
ऋभुक्षा आ + सि
ऋभुक्षा + सि
ऋभुक्षार्
ऋभुक्षाः ।
(ii) हे पन्थाः !
पथिन् + सि (सं.)
पन्थिन् +
पन्थान् + सि
पन्था आ + सि
पन्था + सि
पन्थार्
हे पन्थाः ! |
(iv) हे ऋभुक्षाः !
ऋभुक्षिन् + सि (सं.)
ऋभुक्षान् + सि
ऋभुक्षा आ + सि
ऋभुक्षा + सि
ऋभुक्षार्
ऋभुक्षाः ! |
मन्थाः, हे मन्थाः!, न मन्थाः = अमन्थाः, शोभनो मन्थाः = सुमन्थाः २ ने बहवः ऋभुक्षाणः यस्मिन् स = बहुऋभुक्षिन् श७६न्। (^)बहुऋभुक्षाः विगेरे प्रयोगोनी साधनि। पन्थाः जने ऋभुक्षाः प्रयोगो प्रभाएंगे समन्न्वी. शं। :पथिन् विगेरॆ शब्होनो न् अनुनासि छे, तेथी 'आसन्नः ७.४.१२० ' परिभाषानुसारे पन्थाः વિગેરે સ્થળે આ સૂત્રથી અનુનાસિક ના સ્થાને થતો આ આદેશ પણ અનુનાસિક જ થવો જોઇએ. તો નિરનુનાસિક आ महेश प्रेम रो छो ?
(A) अडीं 'ऋलृति ह्रस्वो वा १.२.२' सूत्रथी बहु ना ह्रस्व उ नो ह्रस्व आहेश थ्यो होवाथी संधि नथी थ.