________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૨૪૪
(xii) ग्रामणिनोः (xiii) ग्रामणीनाम् (xiv) ग्रामणिनि
ग्रामणी + ओस् ग्रामणी + आम् ग्रामणी + ङि * 'क्लिबे २.४.९७' → ग्रामणि + ओस् ग्रामणि + आम् ग्रामणि + ङि * अनाम्स्वरे० १.४.६४' → ग्रामणिन् + ओस् ग्रामणिन् + आम् ग्रामणिन् + डि * 'सो रुः २.१.७२' → ग्रामणिनोर् * 'र: पदान्ते० १.३.५३' → ग्रामणिनो:
= ग्रामणिनोः। = ग्रामणीनाम्। = ग्रामणिनि। 1:- ग्रामणि + टा विगैरे अवस्थामा ५२ मेपा 'क्विब्वृत्तेर० २.१.५८' सूत्रथी ग्रामणि नाइ नो य् माहेश न ४२॥ अनाम्स्वरे० १.४.६४' सूत्रथा न भागम भरी छौ ?
समाधान :- तेनाले ७२||- (a) इदुतोऽस्त्रे० १.४.२१' सूत्रमा अस्त्रेः माप्रमाणे स्त्री श०६४ पनरी मापातनुं शायन :पुंछ ? '५२ मेवा ५॥ इय्, उव्, य् माने व माहेशो इ ४।२।न्त - उ त नामो સંબંધી અન્ય કાર્યો દ્વારા બાધિત થાય છે. તેથી રૂકારાન્ત રામ નામ સંબંધી આગમાત્મક કાર્ય દ્વારા પર એવા 'क्विब्वृत्तेर० २.१.५८' सूत्रथी प्राप्त य् माहेशनो मा५५पाथा पूर्वन् माराम रीमे छी. (b) 'आदेशादागमः'
ન્યાય પ્રમાણે આદેશ કરતા આગમાં બળવાન ગણાવાથી આગમ પહેલા થાય. આથી પૂર્વે ૬ આદેશ ન કરતા ન આગમ કરીએ છીએ.
(xv) का (xvi) कत्रे - * कर्तृ + टा , कर्तृ + डे, * 'इवर्णादे० १.२.२१' → क + टा = कर्ता, क + उ = करें।
(xvii) कर्तुः - * कर्तृ + ङसि , ङस्, * 'ऋतो डुर् १.४.३७' → कर्तृ + डुर्, * 'डित्यन्त्यः २.१.११४' → क + डुर् = कर्तुर्, * 'र: पदान्ते० १.३.५३' → कर्तुः।
(xviii) कों: - * कर्तृ + ओस्, * 'इवर्णादे० १.२.२१' → कत्र् + ओस्, * 'सो रुः २.१.७२' → कोर्, * 'र: पदान्ते० १.३.५३' → कत्रोंः।
(xix) कर्तृणाम् - * कर्तृ + आम्, * 'हस्वापश्च १.४.३२' → कर्तृ+ नाम्, * 'दीघों नाम्य० १.४.४७' थी→ कर्तृनाम्, * रघुवर्णान्० २.३.६३' → कर्तृणाम्।
(xx) कर्तरि - * कर्तृ + डि', * 'अझै च १.४.३९' → कर्तर् + डि = कर्तरि।