________________
१.४.६२
(5) दृष्टांत - ((i) थी (xiv) सुधीना दृष्टांतोमां सर्वत्र कुल शब्हने विशेष्य ३ये सेवो)
(ii) ग्रामण्ये
(iii) ग्रामण्यः
* 'क्विब्वृत्तेर० २.१.५८'
* 'सो रुः २.१.७२'
* 'र: पदान्ते० ९.३.५३'
* 'क्विब्वृत्तेर० २.१.५८'→
* 'सो रुः २.१.७२'
* 'रः पदान्ते० १.३.५३'
->
(i) ग्रामण्या
* 'क्लिबे २.४.९७'
* 'अनाम्स्वरे० १.४.६४'
* 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३'
ग्रामणी + टा
ग्रामण्य् + टा
= ग्रामण्या ।
(iv) ग्रामण्यः
ग्रामणी + ङस्
ग्रामण्य् + ङस्
ग्रामण्यर्
ग्रामण्यः
= ग्रामण्यः ।
(viii) ग्रामणिना
ग्रामणी + डे
ग्रामण्य् + डे
ग्रामणी + टा
→ ग्रामणि + टा
→ ग्रामणिन् + टा
->
→
= ग्रामण्ये |
= ग्रामणिना ।
(v) ग्रामण्यो :
ग्रामणी + ओस्
ग्रामण्य् + ओस्
ग्रामयोर्
ग्रामण्योः
= ग्रामण्योः ।
(ix) ग्रामणिने
(vii) ग्रामण्याम् २.१.५८ ' ग्रामण्य् + आम् = ग्रामण्याम् ।
અહીં સર્વત્ર આ સૂત્રથી અન્યતઃ નપુંસકલિંગ નામોનો પુંવદ્ભાવ થતા ર્ આગમ અને હ્રસ્વવિધિ ન થઇ.
* ग्रामणी + ङि 'निय आम् १.४.५९ ' ग्रामणी + आम्, 'क्विब्वृत्तेर०
ग्रामणी + डे
ग्रामणि + ङे ग्रामणिन् + ङे
= ग्रामणिने ।
ग्रामणी + ङसि
ग्रामण्य् + ङसि
ग्रामण्य
ग्रामण्यः
(vi) ग्रामण्याम्
(x) ग्रामणिनः
= ग्रामण्यः ।
=
ग्रामणी + आम्
ग्रामण्य् + आम्
= ग्रामण्याम् ।
ग्रामणिनः ।
ग्रामणी + ङसि
ग्रामणि + ङसि
ग्रामणिन् + ङसि
ग्रामणिनर्
ग्रामणिनः
૨૪૩
(xi) ग्रामणिन:
ग्रामणी + ङस्
ग्रामणि + ङस्
ग्रामणिन् + ङस्
ग्रामणिनर्
ग्रामणिनः
=
ग्रामणिनः ।