________________
१.४.६२
૨૪૫
*
____ कर्तृणे
कर्तृणस्
*
*
*
(xxi) कर्तृणा (xxii) कर्तृणे (xxiii) कर्तृणः
कर्तृ + टा कर्तृ + डे कर्तृ + ङसि , ङस् * 'अनाम्स्वरे० १.४.६४' → कर्तृन् + टा कर्तृन् + डे कर्तृन् + ङसि ङस् * 'रघुवर्णान्० २.३.६३' → कर्तृणा * 'सो रु: २.१.७२' →
कर्तृणर् * 'र: पदान्ते० १.३.५३' →
कर्तृणः = कर्तृणा। = कर्तृणे। = कर्तृणः। (xxiv) कर्तृणोः (xxv) कर्तृणि कर्तृ + ओस्
कर्तृ + डि * 'अनामस्वरे० १.४.६४' → कर्तृन् + ओस कर्तृन् + ङि * रघुवर्णान्० २.३.६३' → कर्तृणोस्
कर्तृणि * ‘सो रुः २.१.७२' → कर्तृणोर् * 'र: पदान्ते० १.३.५३' → कर्तृणोः
= कर्तृणोः।
= कर्तृणि। (xxvi) कर्तृणाम् - * कर्तृ + आम्, * 'हस्वापश्च १.४.३२' → कर्तृ + नाम्, * 'दीर्घो नाम्य० १.४.४७' → कर्तृनाम्, * 'रघुवर्णान्० २.३.६३' → कर्तृणाम्।
कर्तृ + आम् अवस्थामा मा सूत्रथी ब्यारे कर्तृ श६ पुंपत्थशे त्यारे 'हस्वापश्च १.४.३२' सूत्रथी आम् નો ના આદેશ થઇ જ પ્રયોગ સિદ્ધ થશે અને જ્યારે વિકલ્પ પક્ષે આ સૂત્રથી તે પુંવત્ નહીં થાય ત્યારે પણ 'अनाम्स्वरे० १.४.६४' सूत्रथीन् मागम न यतां ह्रस्वापश्च १.४.३२' सूत्रथी आम् नो नाम् माहेश ५७ कर्तृणाम् प्रयोग सिद्ध थशे. 'अनाम्स्वरे० १.४.६४' सूत्रमा आम् सिपायन। स्व प्रत्ययो ५२मा पर्तता न मागभर्नु विधान छ. माथी कर्तृ + आम् अवस्थामा न माम नहीं थाय.
શંકા - જો ઉભયપક્ષે કર્તુળ પ્રયોગ જ સિદ્ધ થવાનો હોય તો બ્રહવૃત્તિમાં બે વાર શર્તુળમ્ પ્રયોગ કેમ દર્શાવ્યો છે?
સમાધાન - બન્ને પક્ષે એકસરખા જ પ્રયોગ સિદ્ધ થાય છે, આમરૂપનો નિર્ણય થઇ શકે તે માટે બે વાર પ્રયોગ દર્શાવ્યો છે. બાકી તેનું બીજું કોઇ ફળ નથી.
(xxvii) शुचये - * शुचि + ङे, * 'डित्यदिति १.४.२३' → शुचे + ङे, * 'एदैतो० १.२.२३' → शुचय् + उ = शुचये।