________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
(6) કાશિકાકાર ‘વામન’ વિગેરે કેટલાક વૈયાકરણો ઇતિ પ્રત્યયાન્ત નામોમાં માત્ર તિ નામ સંબંધી જ जस्-शस् प्रत्ययोनो खा सूत्रथी सुप् २छे छे. तेथी तेभना भते
यति ते नाग ! शीर्षाणि, तति ते नाग ! वेदनाः । न सन्ति नाग ! शीर्षाणि, न सन्ति नाग ! वेदनाः । । सोऽगत इति प्रत्ययान्त यति-तति नामो संबंधी जस्-शस् प्रत्ययोनो सोप थवाथी निष्यन्न यति-तति प्रयोगो सिद्ध नहीं थ शडे ।। ५४ ।।
૨૧૦
नपुंसकस्य शिः ।। १.४.५५ ।।
(2)
(4)
(5).
बृ.वृ.–नपुंसकस्य सम्बन्धिनोर्जस्-शसोः स्थाने शिर्भवति । कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ; एवम्दधीनि, मधूनि, कर्तृणि, पयांसि यशांसि । स्याद्यधिकारादिह न भवति - कुण्डशो ददाति । नपुंसकस्येति किम् ? वृक्षाः, वृक्षान्। तत्सम्बन्धिविज्ञानादिह न भवति - प्रियकुण्डाः, प्रियकुण्डान् । इह तु भवति - परमकुण्डानि । शकारः “शौ वा” (४.२.९५ ) इत्यादौ विशेषणार्थ: ।। ५५ ।।
सूत्रार्थ :
નપુંસક નામ સંબંધી નસ્ અને શસ્ પ્રત્યયોના સ્થાને શિ આદેશ થાય છે.
विवरण :- (1) सूत्रपर्ती नपुंसकस्य पहगत नपुंसक शब्हनी निष्पत्ति खारीते ५२वी - 'चार्थे द्वन्द्वः० ३.१.११७' स्त्रीश्च पुमाँश्च = स्त्रीपुंस्, 'स्त्रियाः पुंसो : ० ७.३.७६' स्त्रीपुंस् + अत् + औ = स्त्रीपुंसौ, ‘नञ् ३.१.५१’→ न स्त्रीपुंसौ = नञ् + स्त्रीपुंसो, (A)' नखादयः ३.२.१२८ ' नञ् ना अ आहेशनो निषेध नपुंसक ।
*
थवाथी न स्त्रीपुंसौ, 'पृषोदरादयः ३.२.१५५'
(2) सूत्रगत 'शि:' यह अार्थ ( आहेश) नुं सूया यह छे. आहेश उंमेशा अर्थी ( आहेशी) ने सापेक्ष होय छे. या सूत्रमां अन्य छोध आहेशी नए गाता न होवाथी पूर्वसूत्रानुवृत्त जस्-शस् प्रत्ययोने ० सूत्रमां आहेशी ३ये ग्रहए। करवामां खाव्या छे. भाटे बृ. वृत्तिमां 'जस्-शसोः स्थाने शिर्भवति' पंडित हर्शाची छे.
(3) दृष्टांत -
(i) कुण्डानि तिष्ठन्ति
कुण्ड + जस्
कुण्ड + शि
कुण्डन् + शि
कुण्डान् + शि
* 'नपुंसकस्य शि: १.४.५५' → ->
* 'स्वराच्छो १.४.६५ '
* 'नि दीर्घः १.४.८५ '
→>>
=
कुण्डानि तिष्ठन्ति ।
(ii) कुण्डानि पश्य
कुण्ड + शस्
कुण्ड + शि
कुण्ड + शि
कुण्डान् + शि
=
कुण्डानि पश्य ।
(A) 'नखादय: ३.२.१२८ ' सूत्रभां नपुंसक शब्हनी निष्पत्ति थोडी बुट्टी रीते म्री छे. ते भाटे तेनी बृ. वृत्ति भने
ન્યાસાનુસંધાન દ્રષ્ટવ્ય છે.