________________
१.४.५४
૨૦૯
આ બન્ને સ્થળે પ્ર્ અંતવાળા અનુક્રમે વિભ્રુણ્ અને રાનન્ નામો સંખ્યાવાચી ન હોવાથી તેમના સંબંધી जस्-शस् प्रत्ययोनो ग्खा सूत्रधी लुप् न धयो.
(5) सूत्रधी इति प्रत्ययान्त भने संख्यावाची ष्-न् संतवाणा नाभो संबंधी ४ जस्-शस् प्रत्ययोनो લુપ્ થાય છે.
(a) प्रियकतयः तिष्ठन्ति (b) प्रियषष:
प्रिया कति येषां ते =
प्रियकति + जस्
प्रियकते + जस्
प्रियकतय् + जस्
प्रियकतयर्
प्रियकतयः तिष्ठन्ति ।
* 'एकार्थं० ३.१.२२'
* 'जस्यदोत् १.४.२२'
* 'एदैतो० १.२.२३'
* 'सो रुः २.१.७२'
* 'रः पदान्ते० १.३.५३'
* 'एकार्थं० ३.१.२२' *'नि दीर्घः १.४.८५'
* 'सो रुः २.१.७२'
* 'रः पदान्ते० १.३.५३'
(d) प्रियपञ्चानः
प्रियाः षड् येषां ते =
→ प्रियपञ्चानर्
प्रियपञ्चानः ।
प्रियषष् + जस् / शस्
↓
प्रियषषर्
प्रियषषः ।
प्रियाः पञ्च येषां ते =
→ प्रियपञ्चन् + जस्
प्रियपञ्चान् + जस्
(c) प्रियकतीन् पश्य
* 'एकार्थं० ३.१.२२'
* 'अनोऽस्य २.१.१०८'
* 'तवर्गस्य० १.३.६० '
* 'सो रुः २.१.७२'
* 'रः पदान्ते० ९.३.५३'
प्रियाः कति येषां ते =
* 'एकार्थं० ३.१.२२'
→ प्रियकति+शस्
'शसोऽता० १.४.४९' प्रियकतीन् पश्य ।
(e) प्रियपञ्ञः
प्रियाः पञ्च येषां ते
→ प्रियपञ्चन् + शस्
प्रियपञ्न् + शस् प्रियपञ्ञ् + शस्
→ प्रियपङ्कञर्
प्रियपञ्ञः ।
=
खीं सर्वत्र जस्-शस् प्रत्ययो प्रियकति, प्रियषषु जने प्रियपञ्चन् गत इति प्रत्ययान्त कति नाम भने ष्-न् संतवाणा संख्यापायी षष् भने पञ्चन् नाम संबंधी नथी, पाग जहुव्रीहिसमास पाभेला प्रियकति विगेरे નામો સંબંધી છે. માટે તેમનો આ સૂત્રથી લુપ્ ન થયો.