SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १.४.५४ ૨૦૯ આ બન્ને સ્થળે પ્ર્ અંતવાળા અનુક્રમે વિભ્રુણ્ અને રાનન્ નામો સંખ્યાવાચી ન હોવાથી તેમના સંબંધી जस्-शस् प्रत्ययोनो ग्खा सूत्रधी लुप् न धयो. (5) सूत्रधी इति प्रत्ययान्त भने संख्यावाची ष्-न् संतवाणा नाभो संबंधी ४ जस्-शस् प्रत्ययोनो લુપ્ થાય છે. (a) प्रियकतयः तिष्ठन्ति (b) प्रियषष: प्रिया कति येषां ते = प्रियकति + जस् प्रियकते + जस् प्रियकतय् + जस् प्रियकतयर् प्रियकतयः तिष्ठन्ति । * 'एकार्थं० ३.१.२२' * 'जस्यदोत् १.४.२२' * 'एदैतो० १.२.२३' * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' * 'एकार्थं० ३.१.२२' *'नि दीर्घः १.४.८५' * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' (d) प्रियपञ्चानः प्रियाः षड् येषां ते = → प्रियपञ्चानर् प्रियपञ्चानः । प्रियषष् + जस् / शस् ↓ प्रियषषर् प्रियषषः । प्रियाः पञ्च येषां ते = → प्रियपञ्चन् + जस् प्रियपञ्चान् + जस् (c) प्रियकतीन् पश्य * 'एकार्थं० ३.१.२२' * 'अनोऽस्य २.१.१०८' * 'तवर्गस्य० १.३.६० ' * 'सो रुः २.१.७२' * 'रः पदान्ते० ९.३.५३' प्रियाः कति येषां ते = * 'एकार्थं० ३.१.२२' → प्रियकति+शस् 'शसोऽता० १.४.४९' प्रियकतीन् पश्य । (e) प्रियपञ्ञः प्रियाः पञ्च येषां ते → प्रियपञ्चन् + शस् प्रियपञ्न् + शस् प्रियपञ्ञ् + शस् → प्रियपङ्कञर् प्रियपञ्ञः । = खीं सर्वत्र जस्-शस् प्रत्ययो प्रियकति, प्रियषषु जने प्रियपञ्चन् गत इति प्रत्ययान्त कति नाम भने ष्-न् संतवाणा संख्यापायी षष् भने पञ्चन् नाम संबंधी नथी, पाग जहुव्रीहिसमास पाभेला प्रियकति विगेरे નામો સંબંધી છે. માટે તેમનો આ સૂત્રથી લુપ્ ન થયો.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy