________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૨૦૮
(c) तावन्तः
तन्मानमेषाम् = * 'यत्तदेतदो० ७.१.१४९' → तत् + डावतु * 'डित्यन्त्य० २.१.११४' → त् + डावतु = तावत् + जस् * 'ऋदुदित: १.४.७०' → तावन्त + जस् = तावन्तस् * 'सो रु: २.१.७२' → तावन्तर्
* 'र: पदान्ते० १.३.५३' → तावन्तः। અહીં પ્રથમ બે સ્થળે સંખ્યાવાચી ત્રિ અને ચતુર્નામો – સંતવાળા ન હોવાથી અને ત્રીજા સ્થળે તાવત્ नाम डति प्रत्ययान्त न खोपाधी तमना संबंधी जस्-शस् प्रत्ययोनो मा सूत्रथा बुध्न थयो.
(3) 1 :- संन्यापायी शत भने सहस्र नामाने बागेला जस्-शस् प्रत्ययोनो 'नपुंसकस्य शिः १.४.५५' सूत्रधी शि माहेश थता शि प्रत्ययना निमित्त शत भने सहस्र नामाने 'स्वराच्छौ १.४.६५' सूत्रथी न् भाराम थपाना २९ नियन्न शतन् + शि भने सहस्रन् + शि अवस्थामा मा सूत्रथी न ४।२न्त संन्यापायी शतन् भने सहस्रन् नामोथी ५२मा २७वा जस्-शस् प्रत्ययोना गाशाभूत शि(A) प्रत्ययनो लोभ नथी ४२ता ?
समाधान :- शतन् भने सहस्रन् नामाने शि प्रत्ययनानिमित्त न माराम यो छ. तेथी 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' न्यायन। २१ ते न मागम शत अने सहस्र नामाने न शन्त जनाका द्वारा પોતાના નિમિત્ત શિ પ્રત્યયનો આ સૂત્રથી લોપન કરાવી શકે. માટે અમે ાિ પ્રત્યાયનો લોપ નથી કરતા.
(a) शतानि (b) सहस्राणि - * शत + जस् डे शस्, सहस्र + जस् : शस्, * 'नपुंसकस्य शिः १.४.५५' → शत + शि, सहस्त्र + शि, * 'स्वराच्छौ १.४.६५' → शतन् + शि, सहस्रन् + शि, * नि दीर्घः १.४.८५' → शतान् + शि = शतानि, सहस्रान् + शि = सहस्रानि, * रघुवर्णान्० २.३.६३' → सहस्राणि।
(4) मा सूत्रथी संन्यापायी.०४ ष्-न् संतवाणानामी संधी जस्-शस् प्रत्ययोनो सुप् थाय भेभ ?
(a) विप्रुषः (b) राजानः - * विपुष् + जस् शस्, = विप्रुषस्, राजन् + जस्, * 'नि दीर्घः १.४.८५' → राजान् + जस् = राजानस्, * 'सो रुः २.१.७२' → विग्रुषर्, राजानर, * 'र: पदान्ते० १.३.५३' → विप्रुषः, राजानः।
वाना ७।२९
(A) 'तदादेशास्तद्वद् भवन्ति' न्यायथी जस्-शस् ना माशाभूत शि प्रत्यय जस्-शस् प्रत्यय सदृश
આ સૂત્રથી તેનો લુપ થવાની પ્રાપ્તિ છે.