________________
१.४.५४
२०७
આ બન્ને સ્થળે તિષ્ઠન્તિ અને પશ્ય અનુપ્રયોગ ન પ્રત્યયાન્ત અને શ પ્રત્યયાન્ત પ્રયોગોની અભિવ્યત્યર્થે છે. તેમજ ત તિત્તિ થી લઈને તંતિ પથ સુધીના પ્રયોગોની સાધનિકા ઉપર પ્રમાણે સમજવી.
(iii) षट् तिष्ठन्ति (iv) षट् पश्य - * षष् + जस्, षष् + शस्, * ‘डतिष्ण:० १.४.५४' → षष्, षष् * 'धुटस्तृतीयः २.१.७६' → षड्, षड्, * 'अघोषे प्रथमो० १.३.५०' → षट् तिष्ठन्ति, षट् पश्य।
(v) पञ्च तिष्ठन्ति (vi) पञ्च पश्य - * पञ्चन् + जस्, पञ्चन् + शस्, * ‘डतिष्णः० १.४.५४' → पञ्चन् , पञ्चन् * 'नाम्नो नो० २.१.९१' → पञ्च तिष्ठन्ति, पञ्च पश्य।
सप्त, नव, दश प्रयोगीनी सापनि ७५२ ६शपिदी पञ्चन् १७६नी सापनि मु०४५४२वी भने सन्महत्० ३.१.१०७' सूत्रधा भधा२यसमास पामी निपन्न येता परमाश्च ते षट् च = परमषष् नाम भने परमाश्च ते पञ्च च = परमपञ्चन् नाम स्थणे उत्त२५६ षष् भने पञ्चन् नुं प्राधान्य डोपाथी भने बागेला जस्-शस् प्रत्ययो ष ७२-d- न रान्त षष् भने पञ्चन् नामी संधी पायी मा सूत्रथा जस्-शस् प्रत्ययोनो दो५ ५५ छ भने तथा परमषट् भने परमपञ्च प्रयोग सिद्ध था५७. सापनि। षट् तिष्ठन्ति भने पञ्च तिष्ठन्ति प्रयोग प्रमाणे ४२वी.
(2) मा सूत्रथी डति प्रत्ययान्त । नाम मने प्-तपा। संध्यापायी नामी संधी जस्-शस् પ્રત્યયોનો લુ થાય એવું કેમ?
(a) त्रयः
(b) चत्वारः
त्रि + जस्
चतुर् + जस् * 'जस्येदोत् १.४.२२' → त्रे + जस् * 'वा:शेषे १.४.८२' → चत्वार्+जस् = चत्वारस् * 'एदेतो० १.२.२३' → त्रय् + जस् = त्रयस्| * सो रुः २.१.७२' → चत्वारर् * 'सो रुः २.१.७२' → यर्
* 'र: पदान्ते० १.३.५३' → चत्वारः। * 'र: पदान्ते० १.३.५३' → त्रयः।