________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૨૦૬
(a) अष्टौ तिष्ठन्ति (b) अष्टौ पश्य - * 'णिज्बहुलं० ३.४.४२' → अष्टन् + णिच्, * 'त्रन्त्यस्वरादेः ७.४.४३' → अष्ट् + णिच् = अष्टि, * 'क्विप् ५.१.१४८' → अष्टयतीति क्विप् (०) = अष्टि + विप्, * 'णेरनिटि ४.३.८३' → अष्ट् + जस् , अष्ट् + शस् , * ‘अष्ट और्जस्० १.४.५३' → अष्ट् + औ = अष्टौ, अष्ट् + औ = अष्टौ।
मही 'शटयन' माहिना मते अष्ट नामने दागे। जस्-शस् प्रत्ययोनी मा सूत्रथी औ माहेश थयो. આ સૂત્રગત “મ:'પદ દ્વારા તેમનો મત પણ સંગૃહિત થઈ જાય છે. કેમકે જ્યારે મન્ના જૂનો આ આદેશ કરી પૃ. ૨૦૩ ઉપર દર્શાવેલી સાધનિકો મુજબ ગષ્ટ: પ્રયોગ સાધવામાં આવે ત્યારે જેના – નો આ આદેશ થયો છે तेवा अष्टन् नाम संबंधी जस्-शस् प्रत्ययोनो औ माहेश थाय छे' मा प्रमाणे सूत्रनो अर्थ थवाथी ग्रंथ४२श्रीनो मत सिद्ध थाय छ भने नयारे अष्ट्र ने ङस् प्रत्यय साडी अष्टः प्रयोग साधवामा मापे त्यारे ‘अष्ट नाम संबंधी जस्-शस् प्रत्ययोनो औ माहेश थाय छ' मा प्रमाणे सूत्रनो अर्थ थवाथी 'शटयना' नोभत संगडित यह जय छ ।।५३।।
डति-ष्णः संख्याया लुप् ।। १.४.५४।। बृ.वृ.-डति-षकार-नकारान्तायाः संख्यायाः सम्बन्धिनोर्जस्-शसोर्लुप् भवति । कति तिष्ठन्ति, कति पश्य; यति तिष्ठन्ति, यति पश्य ; तति तिष्ठन्ति, तति पश्य ; षट् तिष्ठन्ति, षट् पश्य ; पञ्च तिष्ठन्ति, पञ्च पश्य ; एवम्-सप्त, नव, दश ; परमषट्, परमपञ्च। डति-ष्ण इति किम् ? त्रयः, चत्वारः, तावन्तः। शतानि सहस्राणीत्यत्र * सन्निपातलक्षणत्वात् * नान्तस्य न भवति। संख्याया इति किम् ? विपुषः, राजानः। तत्सम्बन्धिविज्ञानादिह न भवति-प्रियकतयस्तिष्ठन्ति, प्रियकतीन् पश्य ; प्रियषषः ; प्रियषषः ; प्रियपञ्चानः, प्रियपः । केचित् तु डत्यन्तात् कतिशब्दादेवेच्छन्ति ।।५४।। सूत्रार्थ :- डति प्रत्ययान्त नाम भने ष ४।२।- न आन्त संध्यापायी नाम संबंधी जस्-शस् प्रत्ययोनी
दो५ (९५) थाय छे. सूत्रसमास :- . इतिश्च षश्च नश्च = डतिष्ण (समा.द.), अकारोऽत्र उच्चारणार्थः। तस्य = डतिष्णः। वि१२२॥ :- (1) eid - (i) कति तिष्ठन्ति (ii) कति पश्य
किम् * 'यत्तत्किमः० ७.१.१५०' → किम् + डति किम् + डति * 'डित्यन्त्य० २.१.११४' → क्+डति = कति+जस् क्+डति = कति+जस् * 'डतिष्ण:० १.४.५४' → कति तिष्ठन्ति। कति पश्य।
किम्