________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
२०४
(iii) परमाष्टौ
(iv) अनष्टौ परमाश्च ते अष्ट च =
न अष्टन् = * ‘सन्महत्० ३.१.१०७' → परमाष्टन् + जस् |* 'नञ् ३.१.५१'
→ न + अष्टन् * 'वाष्टन आः० १.४.५२' → परमाष्ट + आ + जस् * अन् स्वरे ३.२.१२९' → अनष्टन् + शस् * 'समानानां० १.२.१' → परमाष्टा + जस् |* वाष्टन आः० १.४.५२' → अनष्ट + आ + शस् * 'अष्ट और्जस्०१.४.५३' → परमाष्टा + औ
* 'समानानां० १.२.१' → अनष्टा + शस् * 'ऐदौत् सन्ध्य०१.२.१२' → परमाष्टौ। * ‘अष्ट और्जस्०१.४.५३' → अनष्टा + औ
* 'लुगातोऽनाप: २.१.१०७' → अनष्ट् + औ
= अनष्टौ।
मी या २५ मा सूत्रमा अष्टन् नामसंबंधी जस्-शस् प्रत्ययोना औ माहेशनुं विधान थु छ, परमाष्टन् नाम संबंधी नही. छतi सूत्रात ‘अष्ट:' ५६ मा पाहमा अनुवृत्त नाम्न:(A) पहनुं विशेष मनवाथी 'विशेषणमन्तः ७.४.११३' परिभाषाथी अष्टन् नाम नाम्नः ५४वाय 'नाम' पार्थअंत्य अवयव बने छ भने तथी मा सूत्रथी अष्टन् नाम छ अंत्य अवयव - मेवा परमाष्टन् नाम संबंधी जस्-शस् प्रत्ययोना ५ औ माहेशन विधान थाय छे. माटे परमाष्टौ, अनष्टौ स्थणे या सूत्रथी औ माहेश या छ.
(3) मा सूत्रमा 'वाष्टन आः० १.४.५२' सूत्रथी यता आ माहेश पूर्वना ५४यन्त अष्ट: पहनी પ્રયોગ કર્યો છે. તેથી જ્યાં ગષ્ટન્ ના નૂ નો મા આદેશ થતો હોય તેવા સ્થળે જ આ સૂત્રની પ્રવૃત્તિ થશે, અન્યત્ર नही. तथा 'वाष्टन आः० १.४.५२' सूत्रथी न्यारे qिse५५ अष्टन् नान् नी आ माहेश नहीं थाय त्या मा सूत्रथा तना संधी जस्-शस् प्रत्ययोनो औ माहेश नडी थाय भने नाये मु४५ प्रयोगो थशे.
(a) अष्ट तिष्ठन्ति (b) अष्ट पश्य
अष्टन् + जस् अष्टन् + शस् * 'डतिष्ण:० १.४.५४' → अष्टन्
अष्टन् * 'नाम्नो नो०२.१.९१' → अष्ट तिष्ठन्ति। अष्ट पश्य।
(c) परमाष्ट (d) अनष्ट
परमाष्टन् + जस् अनष्टन् + जस् परमाष्टन् अनष्टन्
अनष्ट।
परमाष्ट।
(A) આ પાદ સાદિપ્રકરણ અંતર્ગત છે. તેથી આ પાદમાં જેમ સાદિનો અધિકાર ચાલે છે તેમ સાદિ પ્રત્યયો પણ
કોઈક નામની (પ્રકૃતિ)ની અપેક્ષા રાખતા હોવાથી નામનું શબ્દનો પણ અધિકાર ચાલે છે.