________________
(1)
१.४.५३
२०३ अष्ट और्जस्-शसोः ।। १.४.५३।।। बृ.व.-अष्ट इति कृतात्वस्याष्टन्शब्दस्य निर्देशः, अष्टाशब्दसम्बन्धिनोर्जस्शसोः स्थाने औकारादेशो भवति। अष्टौ तिष्ठन्ति, अष्टौ पश्य, परमाष्टो, अनष्टौ। कृतात्वस्य निर्देशादिह न भवति-अष्ट तिष्ठन्ति, अष्ट पश्य, परमाष्ट, अनष्ट। तत्सम्बन्धिविज्ञानादिह न भवति-प्रियाष्टास्तिष्ठन्ति, प्रियाष्टः पश्य। अतत्सम्बन्धिनोरपीच्छन्त्येके-प्रियाष्टौ तिष्ठन्ति, प्रियाष्टौ पश्य। केचित् तु-अष्टावाचक्षत इति णिचि क्विपि 'अष्टौ तिष्ठन्ति, अष्टौ पश्य' इतीच्छन्ति, तदप्यष्ट इति तन्त्रेण संगृहीतम् ।।५३।। सूत्रार्थ :- ना अंत्य न् नी आ माहेश या छ तेव। अष्टन् (अर्थात् अष्टा) नामसंबंधी जस् भने शस्
પ્રત્યયોના સ્થાને છે આદેશ થાય છે.
सूत्रसमास :- . जस् च शस् च = जस्शसौ (इ.इ.)। तयोः = जस्शसोः।
वि१२२ :- (1) शंst :- संध्यापायी अष्टन् शहना प्रयोगो मधुपयनमा । थाय छे. तो सूत्रमा पठी मेवयनान्त अष्टः प्रयोग शा रीते यो ?
समाधान :- तमारी वात साथी छ. परंतु सूत्रगत अष्टः प्रयोगस्थणे सप्तमी खुपयनान्त अष्टासु પ્રયોગના એકદેશભૂત અંશનું અનુકરણ કર્યું છે. અનુકરણ અનુકાર્યના સ્વરૂપનો બોધક હોવાથી અનુકરણભૂત अष्टन् २०६ संध्यापाय: ३५ नपर्तता अष्टासु प्रयोगना शाभूत मनुर्य अष्टन् शviशना वाय: ३५ वर्त છે. તેથી તેનો પ્રયોગ એકવચનમાં થઈ શકવાના કારણે સૂત્રમાં મદ: આમ ષષ્ઠી એકવચનાન્ત પ્રયોગ કર્યો છે. अष्टः प्रयोगनी साधनि। - * अष्टन् + ङस्, * ‘वाष्टन० १.४.५२' → अष्टा + ङस्, * 'लुगातो० २.१.११७' → अष्ट् + ङस् = अष्टस्, * 'सो रुः २.१.७२' → अष्टर्, * 'र: पदान्ते० १.३.५३' → अष्टः।
(2) eid - (i) अष्टौ तिष्ठन्ति
(ii) अष्टौ पश्य अष्टन् + जस्
अष्टन् + शस् * 'वाष्टन आः० १.४.५२' → अष्ट + आ + जस् | * वाष्टन आः० १.४.५२' → अष्ट + आ + शस् * 'समानानां० १.२.१' → अष्टा + जस् |* 'समानानां० १.२.१' → अष्टा + शस् * 'अष्ट और्जस्०१.४.५३' → अष्टा + औ |* ‘अष्ट और्जस्०१.४.५३' → अष्टा + औ * ‘ऐदौत् सन्ध्य०१.२.१२' → अष्टौ तिष्ठन्ति। * 'लुगातोऽनापः २.१.१०७' → अष्ट् + औ
= अष्टौ पश्य।