________________
૨૫૮
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (4) मा सूत्रथी शस् प्रत्ययान्त हो सुधील मव्ययसंवा थाय भेभ ?
(a) पचतिरूपम् - * 'त्यादेश प्रशस्ते० ७.३.१०' → प्रशस्तं पचति = पचति + रूपप् = पचतिरूप + सि, * 'अतः स्यमो० १.४.५७' → पचतिरूप + अम्, * 'समानादमो० १.४.४६' → पचतिरूप + म् = पचतिरूपम्(A)।
ઉપરોક્ત પ્રકારના પ્રયોગ સિદ્ધ થઇ શકે તે માટે સૂત્રમાં પ્રત્યાયાન્ત સુધીના જ શબ્દોને અવ્યયસંજ્ઞાનું विधान 3थु छ. रूपप् प्रत्यय '७.३.१०' सूत्रथा यतो दोन ते शस् ५छीनो छ ते समले २४५ ।।३२।।
विभक्तिथमन्ततसाद्याभाः ।।१.१.३३।। बृ.व.-विभक्त्यन्तप्रतिरूपकाः, थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाश्च शब्दा अव्ययसंज्ञा भवन्ति। अहंयुः, शुभंयुः। अस्तिक्षीरा ब्राह्मणी। कुतः, यथा, तथा, कथमिति। अहम् १; शुभम्, कृतम्, पर्याप्तम् २; येन, तेन, चिरेण, अन्तरेण ३; ते, मे, चिराय, अह्नाय ४; चिरात्, अकस्मात् ५; चिरस्य, अन्योन्यस्य, मम ६; एकपदे, अग्रे, प्रगे, प्राहे, हेतो, रात्रौ, वेलायाम्, मात्रायाम् ७। एते प्रथमादिविभक्त्यन्तप्रतिरूपकाः। अस्ति, नास्ति, असि, अस्मि, विद्यते, भवति, एहि, ब्रूहि, मन्ये, शङ्क, अस्तु, भवतु, पूर्यते, स्यात्, आस, आह, वर्त्तते, नवर्त्तते, याति, नयाति, पश्य, पश्यत, आदह, आदङ्क, आतङ्क इति तिवादिविभक्त्यन्तप्रतिरूपकाः।।३३।। સૂત્રાર્થ - વિભકત્યન્ત જેવા જણાતા શબ્દોને અને તસ્ થી થમ્ સુધીના પ્રત્યયાન્ત શબ્દો જેવા જણાતા
શબ્દોને અવ્યયસંજ્ઞા થાય છે. सूत्रसमास :- . थम् अन्ते येषां ते = थमन्ताः (बहु.)। तस् आदिर्येषां ते = तसादयः (बहु.)। विभक्तयश्च
थमन्ताश्च तसादयश्च = विभक्तिथमन्ततसादयः (इ.इ.)। विभक्तिथमन्ततसादीनामाभा इव
आभा येषां ते = विभक्तिथमन्ततसाद्याभाः (बहु.)। वि१२॥२॥ :- (1) पूर्वसूत्रमा शत तस्वादि प्रत्ययथी तस्वादि प्रत्ययान्तनु । ४२j, त शत અહીં ‘વિભકિત થી વિભકત્યન્ત’ નું અને ત{ થી થમ્ સુધીના પ્રત્યયથી તે તે પ્રત્યયાતનું ગ્રહણ કરવું. (2) eid - (i) अहंयुः (ii) शुभंयुः
अहमस्यास्ति = शुभमस्याऽस्ति = * 'ऊर्णाऽहं० ७.२.१७' + अहं + सि + युस् शुभं + सि + युस् * 'ऐकाये ३.२.८' → अहं + युस् + सि शुभं + युस् + सि (A) पचतिरूपम् त्यामां त्याद्यन्त शहा याप्रधान डोपाथी भने ठिया साध्य३५ डोपाथी त्या लिंगमने संन्यानो
યોગ ન થાય. તેથી પ્રત્યયાન્ત શબ્દને ઔત્સર્ગિક એકવચન અને નપુંસકલિંગ થાય.