________________
૨૫૭
१.१.३२
(xxxvii) द्वितीया करोति क्षेत्रम् - * 'तीयशम्ब० ७.२.१३५' → क्षेत्रस्य द्वितीयं वारं कर्षणं करोति = द्वितीय + डाच्, * 'डित्यन्त्य० २.१.११४' → द्वितीय + डाच् = द्वितीया, * मा सूत्रथी भव्ययसंश।
(xxxviii) शुक्लीकरोति - * 'कृभ्वस्ति० ७.२.१२६' → अशुक्लं शुक्लं करोति = शुक्ल + च्चि + करोति * 'ईश्च्वाव० ४.३.१११' → शुक्लीकरोति, * मासूत्रथा अव्ययसंश।
(xxxix) अग्निसात् सम्पद्यते - * 'जातेः सम्पदा० ७.२.१३१' → अनग्निरग्निः सम्पद्यते = अग्नि + सात् = अग्निसात्, * मा सूत्रधी भव्ययसंश।
(xl) देवत्रा करोति - * 'देये त्रा च ७.२.१३३' → देवेऽधीनं करोति = देव + त्रा = देवत्रा, * मा સૂત્રથી અવ્યયસંજ્ઞાદિ
(xli) बहुश: - * 'बह्वल्पार्थात्० ७.२.१५०' → बहुभ्यः = बहु + शस् = बहुशस्, * ॥ सूत्रथी अव्ययसं वाथी बहुशः।
અહીંત થી પ્રત્યયાન્ત સુધીના દષ્ટાંત બતાવ્યા છે અને ત્યાં સ્થાદિ પ્રત્યયના લોપાદિ અવ્યયસંજ્ઞાના ફળ રૂપે સમજવા. (3) धण् प्रत्ययान्त शहने भव्ययसंशा न थाय भेम? (a) पथिद्वैधानि
(b) संशयत्रेधानि द्वाभ्यां प्रकाराभ्याम्
त्रिभिः प्रकारैः = * 'तद्वति धण् ७.२.१०८' → द्वि + धण्
त्रि + धण् * 'वृद्धिः स्वरेष्वा० ७.४.१' → वैध
त्रैध * 'षष्ठ्ययत्नात्० ३.१.७६' → पथां द्वैधानि = पथिद्वैध + जस् संशयानां त्रैधानि = संशयत्रैध + जस् * 'नपुंसकस्य० १.४.५५' → पथिद्वैध + शि
संशयत्रैध + शि * 'स्वराच्छौ १.४.६५' → पथिद्वैधन् + शि
संशयत्रैधन् + शि * 'नि दीर्घः १.४.८५' → पथिद्वैधान् + शि
संशयत्रैधान् + शि = पथिद्वैधानि।
= संशयत्रैधानि। ઉપરોક્ત પ્રકારના પ્રયોગ સિદ્ધ થઇ શકે તે માટે સૂત્રમાં જ પ્રત્યયાત શબ્દને અવ્યયસંજ્ઞાનો નિષેધ કર્યો छ.गणे तेमन ४२त तो भव्ययसंशा पामेल द्वैध भने त्रैध शनीस्मा विमतिनी अव्ययस्य ३.२.७' सूत्रथी दो५ थान मने तृप्तार्थपूरणाव्यया० ३.१.८५' सूत्रथा ५४ी तत्पुरुषसमासनो निषे५ यात.