________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
૨૫૬
(xxvi) सकृत् - * 'एकात् सकृच्० ७.२.१११' → एकवारम् = एक + सुच् = सकृत् + सुच्, 'क्रियाविशेषणात् २.२.४१' → सकृत्स् + अम्, * 'अव्ययस्य ३.२.७' → सकृत्स्, * 'पदस्य २.१.८९'→ सकृत्।
(xxvii) बहुधा - * 'बहोर्धा० ७.२.११२' → बहव आसना वारा अस्य = बहुधा, * मासूत्रथी अव्ययसंश।
(xxviii) प्राक् - * 'विप् ५.१.१४८' → प्राञ्चतीति क्विप् = प्राञ्च् + क्विप् (०), * 'अञ्चोऽनर्चायाम् ४.२.४६' → प्राच् + सि, * 'दीर्घड्याब्० १.४.४५' → प्राच्, * 'दिक्शब्दात्० ७.२.११३' → प्राग् देशः रम्यः = प्राच् + धा, * 'लुबञ्चः ७.२.१२३' → प्राच् + सि, * 'अधण्० १.१.३२' → अव्ययसंal, * 'अव्ययस्य ३.२.७' → प्राच्, * 'चज: कगम् २.१.८६' → प्राक्, * 'धुटस्तृतीयः २.१.७६' → प्राग, * 'विरामे वा १.३.५१' → प्राक्।
(xxix) दक्षिणतः - * 'दक्षिणोत्तरा० ७.२.११७' → दक्षिणस्यामदूरवर्तिन्यां दिशि आगतः = दक्षिण + अतस्, * 'अवर्णवर्णस्य ७.४.६८' → दक्षिण + अतस् = दक्षिणतस्, * मा सूत्रधी भव्ययसंE Aqाथी दक्षिणतः।
(xxx) पश्चात् - * 'अधराऽपरा० ७.२.११८' → अपरस्मिन् काले = अपर + आत्, * 'पश्चोऽपरस्य० ७.२.१२४' → पश्च + आत्, * 'समानानाम्० १.२.१' → पश्चात्, * मासूत्रथी अव्ययसंह।
(xxxi) पुरः (xxxii) पुरस्तात् - * 'पूर्वस्मिन् देशे वसति = पुर् + अस् = पुरस् भने पुर् + अस्तात् = पुरस्तात्, * ा सूत्रधी अव्ययसं वाथी पुरः अने पुरस्तात्।
(xxxii) उपरि (xxxiii) उपरिष्टात् - * 'ऊर्ध्वाद्रि० ७.२.११४' → ऊर्श्वे देशे वसति = उप + रि = उपरि भने उप + रिष्टात् = उपरिष्टात्, * मासूत्रथी अव्ययसंश।
(xxxiv) दक्षिणा - * 'वा दक्षिणात्० ७.२.१९९' → दक्षिणस्यां दिशि वसति = दक्षिण + आ, * 'अवर्णवर्णस्य ७.४.६८' → दक्षिण + आ = दक्षिणा, * मासूत्रथी भव्ययसं ।
(xxxv) दक्षिणाहि - * 'आऽऽहि० ७.२.१२०' → दक्षिणस्यां दिशि वसति = दक्षिण + आहि, * 'अवर्णवर्णस्य ७.४.६८' → दक्षिण + आहि = दक्षिणाहि, * मासूत्रथी भव्ययसंश।
(xxxvi) दक्षिणेन - * 'अदूरे एनः ७.२.१२२' → दक्षिणस्यामदूरवर्तिन्यां वसति = दक्षिण + एन, * 'अवर्णवर्णस्य ७.४.६८' → दक्षिण + एन = दक्षिणेन, * मासूत्रथी भव्ययसंह।