________________
૨૫૫
१.१.३२
(xii) पूर्वेद्युः - * 'पूर्वाऽपरा० ७.२.९८' → पूर्वस्मिन् अहनि = पूर्वेयुः (पूर्वेद्युस्) निuld, * ॥ સૂત્રથી અવ્યયસંજ્ઞાદિ
(xiii) उभयद्युः - * 'उभयाद् धुस्० ७.२.९९' → उभयस्मिन् अहनि = उभयद्युस् + ङि * मासूत्रथी भव्ययसंशा पाथी उभयद्युः।
(xiv) परूत् (xv) परारि (xvi) ऐषम - * 'ऐषमः परूत्० ७.२.१००' → परस्मिन् वर्षे = परूत् निपात, परतरस्मिन् वर्षे = परारि निपात भने अस्मिन् वर्षे = ऐषमः निपात, * मा सूत्रथी भव्ययसंह।
(xvii) कर्हि - * 'अनद्यतने० ७.२.१०१' → कस्मिन् काले = किम् + हि, * 'किम: कस्० २.१.४०' → क + हि = कर्हि + ङि, * मासूत्रयी अव्ययसंथपाथी कहि।
(xviii) यथा - * 'प्रकारे था ७.२.१०२' → येन प्रकारेण = यद् + था, * 'आद्वेरः २.१.४१' → य अ + था, * 'लुगस्या० २.१.११३' → य + था = यथा + टा, सासूत्रयी अव्ययसंशयवाची यथा।
(xix) कथम् - * 'कथमित्थम् ७.२.१०३' → केन प्रकारेण = कथम् निपात, * मासूत्रथा अव्ययसंशाहा
(xx) पञ्चधा - * 'संख्याया था ७.२.१०४' → पञ्चभिः प्रकारैः = पञ्चन् + धा, * 'नाम्नो नो० २.१.९१' → पञ्च + धा = पञ्चधा, * सासूत्रयी अव्ययसंह।
(xxi) ऐकध्यम् - * 'वैकाद्० ७.२.१०६' → एकेन प्रकारेण = एक + ध्यमञ्, * 'वृद्धिः स्वरेष्वा० ७.४.१' → ऐकध्यम्, * मासूत्रथा अव्ययसंह।
(xxii) द्वैधम् - * 'द्विवेर्धम० ७.२.१०७' → द्वाभ्यां प्रकाराभ्याम् = द्वि + धमञ्, * 'वृद्धिः स्वरेष्वा० ७.४.१' → है + धमञ् = द्वैधम्, * मा सूत्रधी भव्ययसं ।
(xxiii) द्वधा - * 'द्विवेर्धम० ७.२.१०७' → द्वाभ्यां प्रकाराभ्याम् = द्वि + एधा, * 'अवर्णेवर्णस्य ७.४.६८' → इ + एधा = द्वेधा, * मा सूत्रथी भव्ययसंशा ।
(xxiv) पञ्चकृत्वः - * 'वारे कृत्वस् ७.२.१०९' → पञ्च वारा अस्य = पञ्चन् + कृत्वस्, * 'नाम्नो नो० २.१.९१' → पञ्च + कृत्वस् = पञ्चकृत्वस् + सि, * मासूत्रथा अव्ययसंLE Aqाथी पञ्चकृत्वः।
(xxv) द्विः - * 'द्वि-त्रि-चतुर्० ७.२.१९०' → द्वौ वारो अस्य = द्वि + सुच् = द्विः (द्विस्) * ॥ સૂત્રથી અવ્યયસંજ્ઞાદિ