SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ૧૬૪ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન थती पहा में पार्शने नली ५शाम वासिमुदायने थाय छे. माटे ते समुदाय, आर्य डोपाथी 'ऐकायें ३.२.८' सूत्रथी थये विमतिना योपनो स्थानिवद्भाव भनाशे. तेथी तदन्तं पदम्०' थी पहा AHSती, माटे આ સૂત્રથી તેનો નિષેધ કર્યો છે. शंst:- छतi सौश्रुतम् स्थणे म 'नाम सिदय्व्यञ्जने १.१.२१' सूत्रोत तदितना सित् प्रत्यय ५२मां હોતે છતે જ અંતર્વતીં વિભક્તિને આશ્રયી પૂર્વનામને પદસંજ્ઞા થાય, બીજા પ્રત્યય પરમાં હોતે છતે નહીં (A)' નિયમ દ્વારા પદસંજ્ઞાનો નિષેધ થાય છે, તેમ પ્રસ્તુતમાં પરવો વિગેરે સ્થળે પણ સિ વિગેરે પ્રત્યયો પરમાં વર્તતા તે નિયમથી જવૃજ્યન્ત નામને પદસંજ્ઞાનો નિષેધ થઈ જશે. માટે આ સૂત્ર રચવું નિરર્થક છે. 121 समाधान :- तमारीवात जरा नथी. प्रत्ययः प्रकृत्यादेः ७.४.११५' परिभाषामा प्रत्यय प्रतिन विशेष बने. परमदिवौ विगेरे स्थणे औ विशेरे प्रत्यय परमदिव्मा समुदायने थायछ, तमना दिव्सामिपयपने નહીં. માટે તે પ્રત્યયો સમુદાયનું વિશેષણ બનતા અંતર્વર્તી વિભક્તિની અપેક્ષાએ પ્રાપ્ત થતું તેનું જ પરત્વ ઉપરોક્ત નિયમ દ્વારા નિવર્તી શકે, તેના અવયવનું પદત્વનહીં. માટે ત્યાં અંતર્વત વિભક્તિની અપેક્ષાએ પદસંજ્ઞાની પ્રાપ્તિ છે, तनो प्रस्तुत 'वृत्त्यन्तोऽसपे' सूत्र द्वारा निषे५२ छ ।।२५।। सविशेषणमाख्यातं वाक्यम् ।।१.१.२६।। बृ.व.-त्याद्यन्तं पदमाख्यातम्। साक्षात् पारम्पर्येण वा यान्याख्यातविशेषणानि तैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाऽऽख्यातं वाक्यसंज्ञं भवति। धर्मो वो रक्षतु, धर्मो नो रक्षतु, साधु वो रक्षतु, साधु नो रक्षतु, उच्चों वदति, उच्चैनॊ वदति, भोक्तुं त्वा याचते, भोक्तुं मा याचते, शालीनां ते ओदनं ददाति, शालीनां मे ओदनं ददाति, अप्रयुज्यमानविशेषणम्-लुनीहि३, पृथुकाँश खाद, पुनीहि३, सक्तूंश्च पिब। अप्रयुज्यमानमाख्यातम्-शीलं ते स्वम्, शीलं मे स्वम्। अर्थात् प्रकरणाद् वाऽऽख्यातादेर्गतावप्रयोगः। लोकादेव वाक्यसिद्धौ साकाङ्क्षत्वेऽप्याख्यातभेदे वाक्यभेदार्थं वचनम्, आख्यातमित्यत्रैकत्वस्य विवक्षितत्वात्। तेन ओदनं पच, तव भविष्यति, मम भविष्यति; पच, तव भविष्यति, मम भविष्यति; ओदनम्, तव भविष्यति, मम भविप्यतीत्यादौ श्रूयमाणे गम्यमाने वाऽऽख्यातान्तरे भिन्नवाक्यत्वाद् वस्-नसादयो न भवन्ति। लौकिके हि वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यत्वाद् वस्-नसादयः प्रसज्येरनिति। कुरु कुरु नः कटमित्यादौ तु कृते द्विवचनेऽर्थाभेदादेकमेवाख्यातमित्येकवाक्यत्वाद् वस्-नसादयो भवन्ति। वाक्यप्रदेशा:-"पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्ये" (२.१.२१) इत्यादयः ।।२६।।। (A) मागे नपा १.१.२१' सूत्रनुं (8) नंबरविव२१॥ जे.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy