________________
१.१.२१
૧૪૫
(7) मा सूत्रमidioral प्रत्ययोमा य ४२॥ प्रत्ययोने में निषेध्या छ ?
(a) वाच्यति - * 'अमाव्ययात्० ३.४.२३' → वाच् + क्यन् (य) + तिव, * 'कर्तर्यनद्भ्यः० ३.४.७१' → वाच्य + शव + तिव, * 'लुगस्या० २.१.११३' → वाच्य + शव् + तिव् = वाच्यति।
અહીં વસ્ત્ર પ્રત્યય કારાદિ છે. માટે આ સૂત્રથી તેની પૂર્વે રહેલા વાક્ઝામને પદસંજ્ઞા ન થઇ. જો પદસંજ્ઞા थात तो 'चज: कगम् २.१.८६' सूत्रधी वाच् नाच्नो क् महेश थवाथी वाक्यति मा अनिष्ट २०५ थात.
(8) शं। :- पयोभ्याम् ईत्यादि ३५ोनी सिद्धि माटे सूत्रमा व्यञ्जन् पर्नु अडए मते 3थु, परंतु सित् પ્રત્યયનું ગ્રહણ જરૂરી નથી. કારણ સિપ્રત્યયો તદ્ધિતના હોવાથી તે પ્રત્યય લગાડતા પૂર્વે વિગ્રહ કરવો જરૂરી છે. હવે विमानामने विमातिना प्रत्ययोilan ordisोपाथीमारतेने सित् प्रत्ययो बवामां आवे त्यारे ऐकायें ३.२.९.' सूत्रथा सोपाये तवतिनी विमतिनो स्थानियमाप मानाने 'तदन्तं पदम् १.१.२०' सूत्रया में नामने ५४संसानी प्राति छ, तो सित् अंशनी सूत्रमा शी ४३२ छ ?
સમાધાન - અંતર્વર્તિની વિભક્તિના સ્થાનિવદ્ભાવથી જ પદસંજ્ઞા સિદ્ધ હોતે છતે પણ સૂત્રમાં સિનું (छ, ते नियम (izीय)ने माटे छ. ४।२१॥ न्याय 3 'सिद्ध सत्यारम्भो नियमार्थः' तथा नियम मेपो यशे ‘તતિનો પ્રત્યય પર છતા અંતર્વર્તિની વિભક્તિનો સ્થાનિવર્ભાવ માનીને જો પદસંજ્ઞા થાય તો તે સિત્ એવા તદ્ધિત प्रत्यय ५२ ७dir याय, अण् विगेरे मन्य तदितना प्रत्ययो ५२ ७i नडी.'
આ રીતે નિયમ થવાના કારણે સૌકૃત અને પાવિતસ્થળે નિમ્નોક્ત પ્રકારે ફળ મળશે. (a) सौश्रुतम्
(b) भागवतम् सुष्टु श्रुणोतीति क्विप् |
भगोऽस्त्यस्य = * 'क्रुत्संपदा० ५.३.११४' → सुश्रु + क्विप् (०) | * 'तदस्याऽस्त्य० ७.२.१' → भग + मत् * हस्वस्य तः० ४.४.१९३' → सुश्रुत्
* 'मावर्णान्तो० २.१.९४' → भगवत् * 'तस्येदम् ६.३.१६०' → सुश्रुत् + अण् । * तस्येदम् ६.३.१६०' → भगवत् + अण् * 'वृद्धिः स्वरेष्वा० ७.४.१' → सौश्रुत्+अण्+सि | * 'वृद्धिः स्वरेष्वा० ७.४.१' → भागवत्+अण्+सि * 'अतः स्यमो० १.४.५७' → सौश्रुत + अम् * 'अतः स्यमो० १.४.५७'→ भागवत + अम् * 'समानादमो० १.४.४६' → सौश्रुत + म् * 'समानादमो० १.४.४६' → भागवत + म् = सौश्रुतम्।
= भागवतम्।