________________
૧૪૪
* ‘नाम सिदय्० १.१.२१'
* 'नाम्नो नो० २.१.९१'
-
राजन् ने यह संज्ञा | 'नाम सिदय्० १.१.२१' → * 'नाम्नो नो० २.१.९१'
राज + ता
* ‘कर्तर्यनद्भ्यः० ३.४.७१'
= राजता ।
* 'लुगस्या० २.१.१९३ '
(v) दृक्त्वम् * ' भ्यादिभ्यो वा ५.३.११५ ' पश्यतीति क्विप् = दृश् + क्विप् (०), 'भावे त्व-तल् ७.१.५५' → दृश् + त्व, * 'नाम सिदय्० १.१.२९ ' दृश् (4) ने पहसंज्ञा * 'ऋत्विज् दिश्-दृश० २.१.६९' → दृग् + त्व, * ‘अघोषे प्रथमो० १.३.५० ' दृक् + त्व + सि, 'अतः स्यमो० १.४.५७' → दृक्त्व + अम्, * 'समानादमो० १.४.४६'
दृक्त्व + म् = दृक्त्वम्।
(5) आसूत्रथी नामने 6 पहसंज्ञा धाय खेवं प्रेम ? (a) वच्मि
* वच् + मिव् = वच्मि ।
(b) यज्वा
* यज् (९९१), * ‘सुयजो० ५.१.१७२' यज्वान् + सि, 'दीर्घङ्याब्० १.४.४५'
+ सि, ‘नि दीर्घः १.४.८५
* 'ऋदुदितः ९.४.७०'
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન राजन् ने यह संज्ञा
राजकाम्य + तिव् राजकाम्य+शव् + तिव् → राजकाम्य्+शव् + तिव्
= राजकाम्यति ।
→ यज्वा ।
અહીં ક્રમશઃ મિક્ અને વન્ પ્રત્યયોની પૂર્વે રહેલા વર્ અને ય ધાતુ છે. માટે તેમને આ સૂત્રથી પદસંજ્ઞા ન થઇ. (6) सित् प्रत्ययो तेभन्४ य् भिन्न व्यंजनाहि प्रत्ययो परमां होय तो न खा सूत्रथी यहसंज्ञा थाय जेवुं प्रेम ? (a ) भवन्तौ
(b) राजानौ
=
इष्टवान् = यज् + ङ्वनिप् (वन्) = यज्वन् → यज्वान्, 'नाम्नो नो० २.१.९१ '
भवत् + औ
→ भवन्त् + औ
राजन् + औ → राजान् + औ
भवन्तौ ।
= राजानौ ।
આ બન્ને સ્થળે વર્તતો આ પ્રત્યય સિતા કે વ્યંજનાદિ પ્રત્યય નથી, માટે તેમની પૂર્વે રહેલા મવત્ અને રાનન્ नामने खा सूत्रथी पट्टसंज्ञा न थ . भे पहसंज्ञा थात तो 'धुटस्तृतीयः २.१.७६' सूत्रथी भवत् ना त् नो द् आहेश अने 'नाम्नो नो० २.१.९१' सूत्रथी राजन् ना न् ना सोपनी आपत्ति भावत.
* 'नि दीर्घः १.४.८५'
(A) આમ તો વિપ્ એ વૃભિન્ન વ્યંજનાદિ પ્રત્યય હોવાથી તેને આશ્રયીને જ આ સૂત્રથી દશ્ ને પદસંજ્ઞાની પ્રાપ્તિ છે, परंतु 'क्विपि व्यञ्जनकार्यमनित्यम्' (क्विप् प्रत्यय परमां होते छते तेने व्यंजनाहि प्रत्यय भानीने ने अर्य श्वानुं होय ते अर्य अनित्य जने छे.) न्यायथी क्विप् प्रत्ययने खाश्रयीने (क्विप् ना क् े व् व्यंजनने आश्रयीने) દન્ ને પ્રાપ્ત પદસંજ્ઞા નથી થતી, તેથી વિવરણમાં ત્વ પ્રત્યય પરમાં હોતે છતે દર્શ્ ને પદસંજ્ઞા કહી છે.