SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १.१.२१ ૧૪૩ (3) सित् प्रत्ययनाटid - (i) भवदीयः * 'भवतोरिकणीयसौ ६.३.३०' → भवतोऽयम् = भवत् + ईयस् (स् छत्छ), * 'नाम सिदय० १.१.२१' → भवत् ने ५४संशा, * 'धुटस्तृतीयः २.१.७६' → भवद् + इयस् = भवदीय + सि, * 'सो रु: २.१.७२' → भवदीयर्, * 'रः पदान्ते० १.३.५३' → भवदीयः। (ii) ऊर्णायुः (iii) अहंयुः/अहँय्युः (iv) शुभंयुः/शुभय्युः ऊर्णाऽस्य सन्ति = अहमस्त्यस्य = शुभमस्त्यस्य = * 'ऊर्णाऽहं० ७.२.१७' → ऊर्णा(A)+ युस् (+ सि) अहम्(B) + युस् शुभम् + युस् * 'नाम सिदय० १.१.२१' → ऊर्णा ने पसंश। अहम् ने ५६संज्ञा शुभम् ने संज्ञा * 'तो मुमो० १.३.१४' → । अहंयु/अहँय्यु + सि शुभंयु/शुभय्यु + सि * 'सो रुः २.१.७२' → ऊर्णायुर् अहंयुर्/अहय्युर् शुभंयुर्/शुभयुर् * 'र: पदान्ते० १.३.५३' → ऊर्णायुः। अहंयु:/अहँय्युः। शुभंयुः/शुभय्युः। पटातीमांसासूत्रथा भवत्ने पसंथपाथी तनात् नोद, ऊर्णा ने पसंथपाथी अवर्णवर्णस्य० ७.४.६८' सूत्रथी तेना आ ना लोपनो अभाव भने अहम् तथा शुभम् ने पहसंशा थqाथी तौ मुमो० १.३.१४' સૂત્રથી તેમના નો અનુસ્વાર તથા પરવ્યંજનનો સ્વ અનુનાસિક આદેશ થવારૂપ ફળ મળે છે. (4) य् भिन्न distil प्रत्ययन टid - (i) पयोभ्याम् पयस् + भ्याम् * 'नाम सिदय० १.१.२१' → पयस् ने ५६संश। * ‘सो रु: २.१.७२' → पयर् + भ्याम् * 'घोषवति १.३.२१' → पयउ + भ्याम् * 'अवर्णस्ये० १.२.६' → पयोभ्याम्। (ii) पयस्सु पयस् + सुप् * 'नाम सिदय० १.१.२१' → पयस् ने ५४संशा * 'सो रुः २.१.७२' → पयर् + सुप् * 'शषसे० १.३.६' → पयस् + सुप् = पयस्सु। (iii) राजता राज्ञो भावः = * ‘भावे त्व-तल् ७.१.५५' → राजन् + ता (तल्) (iv) राजकाम्यति राजानमिच्छति = * ‘अमाव्ययात्० ३.४.२३' → राजन् + काम्य (A) उर्णा श०६ 'इणुर्वि (उणा० १८२) सूत्रथी बन्यो छे. (B) अहम् भने शुभम् में विभाति प्रति३५४ अव्ययो छ. (सूत्र १.१.33 मी.)
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy