________________
१.१.२१
૧૪૧
શબ્દથી કોશ, ગણપાઠ આદિમાં બતાવેલા શબ્દના અર્થગ્રહણ થતા હોવાથી આવા અર્થ કૃદંત અને તન્દ્રિતાન્તને વિશે સંભવે છે, કૃત્–તષ્ઠિત પ્રત્યયોને વિશે નહીં. માટે તે સૂત્રથી નામસંજ્ઞા કૃત્તષ્ઠિત પ્રત્યયોને ન થતા કૃદન્ત અને તદ્ધિતાન્ત શબ્દોને થઇ શકે છે.
(4) पद ना प्रदेशो ' पदस्य २.१.८९ ' विगेरे सूत्रो छे ।।२०।।
नाम सिदय्व्यञ्जने । । १.१.२१ । ।
(4)
1
बृ.वृ.–सिति प्रत्यये यकारवर्जिते व्यञ्जनादौ च परे पूर्वं नाम पदसंज्ञं भवति । भवदीयः, ऊर्णायुः, अहंयुः, अहँय्युः, शुभंयुः, शुभँय्युः । व्यञ्जने - पयोभ्याम्, पयस्सु, राजता, दृक्त्वम्, राजकाम्यति । नामेति किम् ? धातोर्मा भूत्-वच्मि, यज्वा। सिंदय्व्यञ्जन इति किम् ?, भवन्तो, राजानौ । यवर्जनं किम् ? वाचमिच्छति वाच्यति । अन्तर्वर्तिन्यैव विभक्त्या तदन्तस्य पदत्वे सिद्धे सिद्ग्रहणं नियमार्थम् तेन प्रत्ययान्तरे न भवति - सौश्रुतम्,
(6)
(8)
भागवतम् ।।२१।।
सूत्रार्थ :
सूत्रसभास :
સ્ ઇત્ વાળો પ્રત્યય અથવા યુસિવાયનો વ્યંજન આદિમાં હોય તેવો પ્રત્યય પરમાં વર્તતા પૂર્વના નામને પદ સંજ્ઞા થાય છે.
नमति धातवे अथवा नमति (प्रह्वीभावं गच्छति) अर्थं प्रति इति नाम (A) ।
=
स इत् (अनुबन्धो) यस्य स = सित् (बहु.), न य् = अय् (नञ् तत्.), अय् च तत् व्यञ्जनं (B) अय्व्यञ्जनम् (कर्म.), सिच्च अय्व्यञ्जनं च = सिदय्व्यञ्जनम् (स.द्व.), तस्मिन् - सिदय्व्यञ्जने ।
च =
વિવરણ :- (1) સૂત્રમાં પ્રત્યય પદનું ઉપાદાન ન હોવા છતાં સિન્ થી સ્ ઇત્વાળા પ્રત્યયોનું જ ગ્રહણ ં થશે, કેમકે પ્રત્યય સિવાય અન્યને સ્ ઇત્ સંભવતો જ નથી.
वणी सित् प्रत्ययना साउथर्यथी 'साहचर्यात् सदृशस्यैव' न्यायानुसार व्यंजनाहि (य् भिन्न व्यंजनाहि ) याग प्रत्ययश्य ४ सेवाना. जाखाशयथी बृहद्दवृत्तिमां 'सिति प्रत्यये ....' जेवो पाठ छे.
(2) शं51 :- सूत्रारे 'नाम सिद्व्यञ्जने' सूत्र जनावयुं भेजे. य् ना निषेध अय् नी सूत्रमां शी न३२ छे ?
(A) सिद्धहेम-ढुंढिकायां 'नमति = प्रह्वीभवति जनोऽनेनेति नामन् ' एतादृशी व्युत्पत्तिः कृता वर्तते ।
(B)
व्यञ्जन श७६स्थणे वि + अञ्जन शब्द छे. तेमां वि उपसर्ग विशिष्टार्थप्रतीतिं जनयति व्युत्पत्तिने सर्धने 'नी-वी-प्र० (उणा. ६१६)' सूत्रथी 'वींक् प्रजनादो' धातुने डित् इ प्रत्यय लागीने निष्पन्न थयो छे.