________________
८६
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
शका आक्षेप्तारो ये युद्धकण्डूयितारो रणे कण्डूयावन्तो रणेच्छव इत्य
र्थस्तैः
: । रक्षसामरिष्टसूची भूमिकम्पोभूदित्यर्थः ॥
परिक्षेपी । परिराटिभिः । अत्रे " क्षिपरटः " [ ६६ ] इति धन 1
I
11
४
परिवादकः । परिक्षेपकः (क) । परिराटकः । अत्र "वादेश्व णकः " [ ६७ ]
इति कः ॥
निन्दक । हिंसैक। क्लेशक । खादकः । विनाशकैः । व्याभाषकैः । असूयँक | प्रचुलुम्पक । इत्यत्र " निन्दहिंस० " [ ६८ ] इत्यादिना णकः ॥ अनेकस्वरत्वादेव सिद्धेसूयग्रहणं कण्ड्वादिनिवृत्यर्थम् । तेन कण्डूयितृभिः ॥
देवृ । देवीति दीव्यतेर्देवतेर्वा ण्यन्तस्य च । परिदेवेक । आक्रोशक । इत्यत्र “उपसर्गाद्०” [ ६९ ] इत्यादिना णकः ॥
१२
क नु सोस्ति जल्पाकवराकभिक्षाकसखोद्य लुण्टाक इति ब्रुवाणैः । निरवर्षि कुट्टाकभुजैस्तदा तैः प्रसविप्रजन्यत्ययिभिः शिलौघः ३९
३९. तदा तै राक्षसैः शिलौघो निरवर्षि । किंभूतैः सद्भिः । ब्रुवाणैः । किमित्याह । जल्पाका वाचाला वराका अकिंचित्करा ये मिक्षाका मुनयस्तेषां सखा स जयसिंहो लुण्टाकरोद्य कन्वस्ति । अद्य न जीवत्येवेत्यर्थं इति । तथा कुट्टाकभुजैस्तथा प्रसविनः शि
१ डी वाणः । नि°. २ डी "व्यत्येयि'.
३ ए यिनिः शिलोघः .
२ ए सी डी '
क्षप°
३ ए बी घिनिण्. ४ डी "रिरा'.
सखादयकः.
६ ए °शकः । स्वाद' सी 'शकः । सखाद'. डी शकः । ७ डी 'यकः । प्र'. ८ डी "देक सि°. ९ए देवी. डी 'वेदोव'. ११ ए सी डी 'वका । आ. १२ डी गदिना. -- बराका कि. सी डी वाला.
वा
१ एण्डूया. ५ डी 'सकः । के
'
•
•
१५
१० ए
१३ ए
१४ बी 'खा ज°. १५ ए रोट्ट क न्व.