________________
[ है. ५.२.५९.]
द्वादशः सर्गः । अविवेकिधुर्योथ स तान्विकत्थी
प्रविकासिविश्रम्भिंविलासिनीयुक् । प्रविकापिद्रष्ट्रो न्यदिशद्विघाती
समितेर्विलाषी नृपलापलापी ॥ ३४ ॥ ३४. प्रविकासिन्यो रूपादिना साधु शोभमाना विश्रम्भिण्यो विश्वासस्थानं या विलासिन्यः सातिशयविलासा नायिकास्ताभिर्युग् युक्तोकुतोभयत्वादतिसुखावगाढ इत्यर्थः । नृपलापलापी नरमांसाभिलाषी राक्षसः स बर्बरकोथागतंबलश्रवणानन्तरं ताम्राक्षसान्यदिशद्रणायाज्ञापयत् । कीटक्सन् । अविवेकिधुर्योत एव विकत्थ्यात्मबहुमानीत्यर्थः । तथा विघाती शत्रून्हन्तात एव समिते रणस्य विलाषीच्छुरत एव कोपावेशात्प्रविकापिण्यो मिथो घर्षणशीला दंष्ट्रा यस्य स तथा ॥ समराभिलापी सरितीह संवास्थयमस्तुराण्मृत्युपथप्रवासी । इतिवादिनस्ते दधिरेतिचार्यव्यभिचारिसंचार्यपचारिणोत्रम् ३५
३५. ते बर्बरादिष्टा राक्षसा अस्त्रं दधिरे । कीदृशाः । अतिचारिणो हिंसादिपापकर्मकारिणोव्यभिचारिणः स्वामिन्यद्रोहिणः संचारिणश्च मिथः प्रीतत्वात्सहचारिणो येपचारिणोपकृष्टमुनिवधाद्यनुष्ठानास्ते तथा । तथेतिवादिनः । तथा हि समराभिलाष्यत एवेह सरिति
१ डी विस्तम्भि'. २ ए ‘म्भिला. ३ ए °लापला. १बी काशिन्यो. २ बी विस्रम्भि. ३ ए °नं पा वि. सी नं थोपा वि. डी नं षोषा वि. ४ ए सी डी नायका'. ५ बी र्युक्तो'. ६ ए सी डी सानादि. ७ डी रणेस्य. ८ ए °च्छुः स ए. सी डी च्छु स ए. ९ए °दृशाति'. सी दृशौति . डी 'दृशोति'.