________________
[ है. ५.२.५२.]
द्वादशः सर्गः।
८१
योगिषु । भोगी । भागिणि । त्यागिनि । रागिणि । द्वेपि । दोषिणाम्। द्रोही। दोही । अभ्याघाती । इत्यत्र "युजभुज.” [ ५० ] इत्यादिना घिनण् ॥ ___ आक्रोडी। आमोषि । इत्यत्र "आङः" [५१ ] इत्यादिना घिनण् ॥ न्यवसत्स आयामिभुजः प्रयामी शमिनामनायासिबलोप्रयासी । द्विषतां प्रमाथी रभसप्रलापिव्यपशङ्कविद्राविबटौ तटेस्याः॥३१॥
३१. स जयसिंहोस्याः सरस्वत्यास्तटे न्यवसत् । कीदृक् । आयामिभुजो दीर्घबाहुस्तथा शमिनां यतीनामपि मध्ये प्रयामी प्रकर्षण संयमी तथानायासिबलोखिलसैन्योचितभक्ष्यपेयोपेतभूभागत्वेनाखि. द्यमानसैन्योत एवाप्रयास्यखिद्यमानोत एवं च द्विषतां प्रमाथी । कीशे तटे । रभसेन हर्षादौत्सुक्येन प्रलापिनो वदनशीला व्यपशङ्का निर्भया अत एव विद्राविणो विचरिष्णवो बटवो यत्र तस्मिन् ॥ . तदुदेक्ष्यप्रद्रावि बलं प्रसारि परिसारिनागालि विसारिवाहम् । मुनिन्दसंपकि निशाचरैः संत्वरिभिः क्रुधा संज्वरिमिःक्षणेन ३२ __३२. स्पष्टम् । किं त्वप्रद्रावि स्थास्नु । प्रसारि प्रसृमरम् । क्षणेन शीघ्र क्रुधा संज्वरिभिरात्मानं संतापयद्भिरत एव संत्वरिभिर्युद्धायास्मानं संत्वरैयितृभिः ॥ परिवादि संज्वारि विसर्गिसंसर्यनुवादि संवादि विवादि चोचैः। कथितं प्रवादि क्षणदाचरेस्तैरथ तदनं बैरकाय नेत्रे ॥ ३३ ॥ १ एनाया. २ ए गिंपूस . डी र्गिस्वंस. ३ डी वर. ४ बी का. १ए ही । वाही. २ ए घिनिण. ३ ए बी घिनिण. ४ ए सी डी न्यवाविशत्. ५ ए मानो. ६ बी व द्वि'. ७ डी दृशिं त°. ८ डी रसे'. ९ए शीलोप्यप. १० ए बी या त°. ११ डीन् ॥ यदु. १२. सी डी टः ।. १३ ए रय.
११