________________
[है० ५.२.४९.] द्वादशः सर्गः।
२८. सुभटा ववल्गुयुद्धाय ननृतुः । कीदृशाः सन्तः । अनिजार्गदूकेष्वपि रक्षोभयादत्यर्थमवदनशीलेष्वपि तापसौंधेषु विषय इतीदं वावदूका अत्यर्थं वक्तारो यथा भयेन रक्षोभीत्या हे बलपृष्ठभूचङ्क्रमणाः सैन्यात्पश्चाद्भूभागे कुटिलं गन्तारो भवदाश्रमोहन्द्रमणो युष्मदाश्रमेपूप्राबल्येन विनाशनेच्छया कुटिलं गमनशीलः स क्षपाटेशोद्य कास्ति । तथा यायजूकेषु विषये दन्दशूको मृत्युहेतुत्वादिनाहितुल्यः स के नु । तथा जञ्जपूकेषु रक्षोभयाद्गर्हितं जपत्सु योगिषु विषये दन्दहूको निर्दयं दहन गर्दा दहनशील: स क न्विति । तथा जयजागरूका विजय उद्यमिनोत एव युदनानशूका रणादनंष्टारोत एव च रिपुपम्पशूकाः शत्रूणामत्यर्थं बाधनशीला अत एव चाभिपापयूका अयिवयिपयीत्यादिदण्डकधातुः । कुटिलं संमुखं गन्तारः ।
उद्दन्द्रमणः । चंक्रमणाः । अत्र "दम०" [ ४६] इत्यादिना-अनः ॥ यायजूकेषु । जनपूकेषु । दन्दशूकः । वावदूकाः । अत्र “यजि०" [ ४७ ] इत्यादिनोकः ॥ अन्येभ्योपीति केचित् । दन्दहूकः । अभिपापयूकाः । अनिजागेंदूकेषु । अनानशूर्कोः । पम्पशूकाः ॥
जागरूकाः । अत्र “जागुः" [ ४८ ] इत्यूकः ॥ शमिदम्यनुन्मादिषु योगिषूच्चैर्न तमी क्लमी श्रम्यजनि भ्रमी वा । क्षमिभागिणि त्यागिनि रागिणि माभुजि वीक्ष्य तं द्वेषिवधाय यत्नम्
॥२९॥
---
--
१बी गुर्यद्वाय. २ ए सी डी गडूके'. ३ ए सी डी एच. ४ डी याजग्जूके. ५ डी क त°. ६ बी 'र्दयदहनाद्गह्य . ७ ए सी डी ल: क. ८ बी न्द्रमाण:. ९ डी चक्रम. १० डी याजग्जूके. ११ सी कः । . १२ डी अनिपा. १३ ए सी डी गडूके. १४ सी डी काः । जा.