________________
[ है०५.२.३९] द्वादशः सर्गः।
स्थास्नु । अग्लास्नुमिः । म्लामुमिः । पक्ष्णु । परिमाणुमिः । क्षेष्णु । अत्र "स्थाग्ला." [३१] इत्यादिना सुः ॥
त्रमुक । गृभुकम् । अष्णुकम् । क्षिप्णवः । अत्र "सि." [३२] इत्यादिना क्ः ॥
निदिदिक्षवः । र्भिक्षून् । आशंसु । इत्यत्र “सन्” [३३] इत्यादिना-उः ॥ विन्दवः । इच्छुः । इत्येतो "विन्द्विच्छू” [३४] इति निपात्यौ । शरारु । वन्दारु(रुः) । इत्यत्रं "शृ०" [३५] इत्यादिना-आरुः ॥ दारुः । धारु । सेरुः । शगुः । असदुः(दु) । अत्र "दाधा (धे०)" [३६] इत्यादिना रुः ॥
शयालुः । श्रद्धालु । निद्रालु । अतन्द्रालुभिः । दयालु । पतयालुकः । गृहयाँलु । स्पृहयालु । इत्यत्र "शीङ्” [ ३७ ] इत्यादिना-आलुः ॥
सासहिः । वाहिः । चाचलि । पाँपतिम् । एते "डौ० (डौ ?)" [३८] इत्यादिना निपात्याः ॥ विनयं दधौ नेम्युपचक्रिसस्रौ क्षितिभृद्गणे यन्न हि जन्यधिज्यम् । शरवर्षकं तन्मम धन्व तस्मिन्नभिभावुकस्थायुकघातुकेस्तु ॥२२॥
२२. तद्धन्व तस्मिन्क्षपाटाधिपे शरवर्षकमस्तु । यनः किंभूते । अभिभावुको मुन्यादीनामभिभवनशीलो यः स्थायुकेषु रोगादिनाजङ्गमेषु घातुकस्तस्मिन् । यन्मम धन्व क्षितिभृद्गणे नृपौघविषये न हि १ए जज्ञधि.
१ सी डी ‘माक्ष्णुभिः. २ डी स्थाम्ला ई. ३ ए सी डी नाम्नुः । अत्र. ४ सी डी अध्वष्णु. ५ बी कुः । नदि. ६ ए भिक्ष्णून्. सी डी भिक्ष्णुन्. ७ डी'त्र शी. ८ ए आरु । दारः । धा. ९ ए सी सेरु । श. १० बी दाधित्या. ११ ए द्रालुः । अं. १२ सी गृहालु. १३ ए 'यालुः । सृ. १४ ए सी वहि । चा. १५ ए पत । ए'. सी डी पति । ए'. १६ ए स्थायु:के. बी स्थायिके.