________________
व्याश्रयमहाकाव्ये
[ जयसिंहः] २०. एष क्षपाटेशः स्वयमेव शगुः स्वपापैरेव क्षयं यास्यति तथा पत्तयालुरु(लुक उ)च्चपदात्पतिष्यति तथा दीर्घतरं शयालुमरिष्यति च । "सत्सामीप्ये सद्वद्वा" [५. ४. १.] इति भविष्यत्यपि प्रत्ययाः । कीहक्सन् । जनधारुसेरुर्जनान्भक्षयन्बध्नंश्च । इति वेति हेतो स क्षपाटाधिपो भवद्भिरुपैझ्युपेक्षितः । यतः किंभूतैः । धर्म गृहयालूनि ग्रहणशीलानि श्रद्धालूनि श्रद्धाशीलानि दयालूनि च चित्तानि येषां तैः ॥ मृगयाल्वनिद्रालुचरैरतन्द्रालुभिरस्तु नो यैरिदमप्यबोधि । धिग्वावहिः श्रीस्पृहयाल्वहं दोर्यदु सासहिचाचलिपॉपतिं तम्
॥२१॥ २१. अतन्द्रालुभिर्निरालस्यैगयाल्वनिद्रालुचरैर्मृगयालवः सकलपृथ्व्याचरणान्वेषणशीला अत एवानिद्रालवो जागरूका ये चरास्तैरस्तु सृतम् । यैश्चरैरिदमपि राक्षसकृतं युष्माकमुपद्रवणमपि नो अबोधि मम न ज्ञापितम् । अथैतस्य दोषस्य मूलकारणं स्वमेव निन्दति । उ हे मुनयोहमेव धिकृतः । कीडक्सन् । श्रीस्पृहयालु विजयलक्ष्म्या अभिलाषुकं दोर्बाहुं वावहिरत्यर्थं धारयिता । यद्यस्मादहं तं क्षपाटाधिपं सासहिरशिक्षणेनात्यन्तं सहनशीलोभवम् । किंभूतं तम् । चाचलिपापतिं युष्माकमुपद्रवायात्यर्थं चलनशीलं धाट्यात्यर्थं पातुकं च ॥
१ ए यालुनि. २ ए सी डी वहि श्री . ३ ए पाति त.
१ ए षिष्यपि. सी डी 'विष्येपि. २ सी क्षन्वधशं । ई. डी क्षन्वधंश । ई. ३ ए यन्वधंश्च ।. ४ सी डी गृहालू. ५ सी नि द. ६ ए एव, नि?. ७ सीम शा. ८ बी हं क्ष. ९ए सी डी क्षणान्नात्य. १० सी °तं चा. ११ सी 'यं पातु. डी थं पा. १२ बी पातकं.